SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...] (४०) प्रत सुत्राक आवश्यकता सरो, सो चके अप्फिडिऊण भग्गो, एवं कस्सइ एक अरगंतरं वोलीणो कस्सइ दोणि कस्सइ तिण्णि अण्णेसिं वाहि- हारिभद्री कारण चेव णीति, ताधे राया अधितिं पगतो-अहोऽहं एतेहिं धरिसितोत्ति, ततो अमञ्चेण भणितो-कीस अधिति करेह , यवृत्तिः ॥४४॥ राया भणति एतेहिं अहं अप्पधाणो कतो, अमच्चो भणति-अस्थि अण्णो तुब्भ पुत्तो मम धूताए तणइओ सुरिंददत्तो विभागः१ णाम, सो समत्थो विधितं, अभिण्णाणाणि से कहिताणि, कहिं सो, दरिसितो, ततो सोराइणा अवगृहितो, भणितो-सेयं तव एए अह रहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजसुकं णिवुतिदारियं संपावित्तए, ततो कुमारो जधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुं गेण्हति, लक्खाभिमुहं सरं सजेति, ताणि य दासरूवाणि चउद्दिसं ठिताणि रोडिंति, अण्णे |य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिदितबंति, सोऽवि से उवज्झाओ पासे ठितो भयं देति-मारिजसि जति युकसि, ते बावीसपि कुमारा मा एस विन्धिस्सतित्ति विसेस उल्लंठाणि विग्घाणि करेंति, शरः, सचक्रे आस्फाल्य भन्नः, एवं कस्यचित् एकमरकान्तरं म्यतिक्रान्तः कस्यचित् द्वे कस्यचित्रीणि, अन्येषां बाह्य एवं निर्गपति, सदा राजाऽरति प्रगतः-अहो अहमेतैर्षित इति, ततोऽमात्येन भणित:-किमति करोपि!, राजा भणति-एतैरहमप्रधानः कृतः, अमात्यो भणति-अस्त्यन्यो युष्माकं पुत्रो | मम दुहितुस्तनुजः सुरेन्द्रदत्तो नाम, स समयों वेधितुम्, अभिज्ञानानि ती कथितानि, कुत्र स:?, दर्शितः, ततः स राज्ञाऽवगृहितो, भणितः-श्रेवस्तवै-14 तानि अष्ट रथचक्राणि भिवा शालभझिकामणि बिझा रायशुल्का निर्वृतिदारिकां संप्राप्तुं, ततः कुमारो यथाऽऽज्ञापयतेति भाणस्वा स्थानं स्थिरवा धनुहाति,X॥३४४|| लक्ष्याभिमुखं शरं निसृजति (सजयति),ते च दासाश्चतुर्दिशं स्थिताः स्खलनां कुर्वन्ति, अन्यौ चोभयतः पार्श्वयोंहीतखही, यदि कथमपि लक्ष्याश्यति | तदा शीर्ष छेत्तव्यमिति, सोऽपि तस्योपाध्यायः पार्थे स्थितः भयं ददाति-मारविष्यसे यदि अश्यसि, ते द्वाविंशतिरपि कुमारा मा एष व्यासीदिति विशेषो. | वृक्षला विनान् कुर्वन्ति. TAGRAC-SER दीप अनुक्रम Janatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~691~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy