SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...] (४०) प्रत सूत्राक ROCCASSOCRACK पुत्तजम्माणि?, अतो ते ण सिक्खिता । इओ य महुराए पवयओ राया, तस्स सुता णिबुती णाम दारिया, सा रणो | अलंकिया उवणीता, राया भणति-जो तव रोयति भत्तारो, तो ताए भणित-जो सूरो बीरो विकतो सो मम भत्ता होउ, से पुण रजं दिजा, ताधे सा तं बलवाहणं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइपूर्ण अहं अण्णेहितो राईहितोलछो तो आगता, ततो तेण उस्सितपडागं नगरं कारित, तत्थ एकमि अक्खे अह चक्काणि, तेसिं परतो घिडल्लिया ठविया, सा अपिछम्मि बिंधितबा, ततो इंददत्तो राया सन्नद्धो णिग्गतो सह पुत्तेहि, सावि कण्णा । सबालंकारभूसिया एगमि पासे अच्छति, सो रंगोते य रायाणो ते य दंडभडभोइया जारिसो दोवतीए, तत्थ रणो जेडो पुत्तो सिरिमालीणाम कुमारो, सो भणितो-पुत्त! एस दारिया रजं च घेत्तवं, अतो विंध एतं पुत्तलियंति, ताधे सोऽकतकरणो तस्स समूहस्स मज्झे धणु चेव गेण्हित्तुं ण तरति, कहऽविऽण गहितं, तेण जतो वच्चतु ततो बच्चतुत्ति मुक्को .. पुत्रजन्मानि?, अत्तले न शिक्षिताः । इतश्च मधुरायां पर्वतो राजा, तस्य सुता नितिनाम दारिका, सा राशेऽलस्कृतोपनीता, राजा भण्पति-यस्तुभ्यं रोचते भासततस्तवा भणिते-पायरो वीरो विक्रान्तः स मम मत्ती भवतु, स पुना राज्यं दद्यात्, तदा सा तलवाहन गृहीत्वा गता इनपुर नगर, तस्पेन्द्रदत्तस्य बहवः पुत्राः, इन्द्रदत्तस्तुष्टश्चिन्तयति-नूनमहमन्येभ्यो राजभ्यो लष्टमात भागता, ततस्तेनोचितपता नगर कारितं, तत्रैकस्मिन् भक्षे (भक्षाटके) | अष्ट चक्रागि, तेषां पुरतः शालभक्षिका स्थापिता, साक्षिण वेधितव्या, तत इन्द्रदत्तो राजा सन्नद्धो निर्गतः सह पुत्रैः, साऽपि कन्या सर्वालङ्कारभूषितकस्मिन् पाच तिष्ठति, स रङ्गः तेच राजानते च दण्डभटभोजिका यारशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली नाम कुमारः, स भणितः-पुत्र! एषा दारिका राज्यं च ग्रहीतव्यम् , अतो विध्यनां शालभञ्जिका इति, तदा सोऽकृतकरणः तस्य समूहस्य मध्ये धनुरेव ग्रहीतुं न शक्नोति, कथमध्यनेन गृहीतं, तेन यतो ब्रजतु ततो मजरिवति मुक्तः परसे प्र. दीप 32 अनुक्रम Handiarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~690~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy