SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२२], भाष्यं [१५०...] (४०) 4964554-963 हारिभद्रीयवृत्तिः विभाग: १ प्रत सुत्रांक आवश्यक आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्सा णं साणो खलु णीललेसा, तत्थ गता उसकति वा | अहिसक्कइ वा, से तेणडेणं गोतमा ! एवं बुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव णो परिणमति, अयमस्यार्थः-'आगार' ॥५३८ RI इत्यादि, आकार एवं भाव आकारभावः, आकारभाव एवं आकारभावमात्रं, मात्रशब्द: खल्वाकारभावव्यतिरिक्तप्रति- बिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा प्रति रूपो भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एवं प्रतिभागमात्र, मात्रशब्दो वास्तवपरिणामप्रतिषेधवाचकः, अतसास्तेन प्रतिभागमात्रेणैव असौ नीललेश्या स्यात् , न तु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति दृष्टान्तः ततश्च स्वरूपेण कृष्णालेश्यैवासौ न नीललेश्या, किं तर्हि !, तत्र गतोत्सर्पति, किमुक्तं भवति ?-तत्रस्थैव-स्वरूपस्थैव | Mनीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभाव प्रतिबिम्बभागं वा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः "एवं नीले लेसा काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सकइ वा ओसक्का वा" अयं भावार्थःतगतोत्सर्पति किमुक्तं भवति ?-तत्रस्थैव स्वरूपस्थवोत्सर्पति, आकारभावं प्रतिबिम्बभागं वा कापोतलेश्यासम्बन्धिनमासादयति, तथाऽपसर्पति वा-नीललेश्यैव कृष्णलेश्यां प्राप्य, भावार्थस्तु पूर्ववत्, 'एवं काउलेसा तेउलेसं पप्प, दीप अनुक्रम ||३३८॥ आकारभावमात्रेण वा तस्याःस्यात् प्रतिभागमात्रेण वा तस्याः स्यात्, कृष्णलेश्या सा, न खलु नीललेश्या सा, तत्र गता अवध्वष्कति वा अभिष्वकति | वा, तत् तेनार्धन गौतम! एवमुच्यते-कृष्णलेल्या नील लेश्यां प्राप्य यावन्न परिणमति । २ एवं नीललेश्या कापोतलेश्यां प्राप्य यावन्नीललेश्या सा न खलु कापोतलेश्या, तन्न गतोत्सर्पति वा भपसर्पति वा । ३ एवं कापोतलेश्या तेजोलेश्यां प्राप्य, AnEaini n e jandiarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~679~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy