SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२२], (४०) भाष्यं [१५०...] प्रत सूत्राक S तेउलेसा पम्हलेस पप्प, पम्हलेसा सुक्कलेस पप्प, एवं सुक्कलेसा पम्हलेसं पप्प' भावार्थस्तु पूर्ववत् , 'एवं किण्हेलसा नील-2) लेसं पप्प, किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सबाहिं चारिज्जति'. ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यलेश्यासु लभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्न्यसाचिव्य| सञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेष पूर्ववदिति गाथाथैः ।। ८२२ ॥ द्वारं । साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाह वहुंते परिणाम पडिवजह सो चउपहमण्णयरं । एमेवऽवठियंमिवि हायंति न किंचि पडिवले ॥ ८२३ ॥ व्याख्या--परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया बढेमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्य&ाक्त्वादिसामायिकानामन्यतरत्, 'एमेवऽवडियंमिवि' ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्य तरदिति, 'हायति ण किंचि पडिबजे त्ति क्षीयमाणे शुभे परिणामे न किश्चित् सामायिक प्रतिपद्यते, प्राकृतिपन्नस्तु |४|त्रिष्वपि परिणामेषु भवतीति गाथार्थः ॥ ८२३ ॥ द्वारम् ।। अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहदुविहाऍ वेयणाए पडिवजह सो चउण्हमपणयरं । असमोहओऽवि एमेव पुब्बपडिवण्णए भयणा ॥८२४ ॥ व्याख्या-द्विविधायां वेदनायां-सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राकप्रतिपन्नश्च भवति.IN तेजोलेश्या पाटेश्यां प्राप्य, पालेश्या शुक्ललेश्यां प्राप्य, एवं शुक्ललेश्या पद्मलेश्यां प्राप्य । एवं कृष्णलेश्या मील लेश्यां प्राप्य कृष्णलेश्या कापोतलेश्यां प्राप्य कृष्णलेश्या तेजोलेश्यां प्राप्य, एवं यावत् शुक्ललेइयां प्राप्य, एचमेकैका सर्वामिश्चार्यते. CSCG दीप अनुक्रम kORG CAC tandonorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~680~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy