SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२१], भाष्यं [१५०...] (४०) प्रत 45%E5% A सूत्राक सम्मत्तसुयाण पुचपडिवण्णगा होजा णो पडिवजमाणगा, अजहण्णुकोसोगाहणगा पुण चउपहवि दुधावि संति, उक्कोसोगाहणगा पुण दुण्हं दुधावी' त्यादि, अलं प्रसङ्गेन । गतं द्वारत्रयम् , अधुना लेण्याद्वारावयवार्थमभिधित्सुराहसम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरितं । पुब्बपडिवण्णगो पुण अण्णयरीए उ लेसाए ॥ ८२२॥ | व्याख्या-सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं 'सर्वासु' कृष्णादिलेश्यासु 'लभते' प्रतिपद्यते, 'शुद्धासु' तेजोलेश्याद्यासु तिसृष्वेव, चशब्दस्यावधारणार्थत्वात् , 'चारित्रं' विरतिलक्षणं, लभत इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम् , अधुना प्राक्प्रतिपन्नमधिकृत्याऽऽह-'पुवपडिवण्णओ पुण अण्णतरीए उ लेसाए' पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां-कृष्णाद्यभिधानायां भवति । आह-मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु । प्रतिपद्यमानक उक्तः कथमिदानी सर्वास्वभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यत इति !, उच्यते, तत्र कृष्णादि-18 द्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव, इत्यतो न विरोधः, उक्तं च-"से पूर्ण भंते । किण्हलेसा णीललेस्सं पप्पणो तारूवत्ताए णो तावण्णत्ताए णो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुजो भुज्जो परिणमति !, हंता गोतमा 1 किण्णलेस्सा णीललेस्स पप्प णो तारूवत्ताए जाव परिणमति, से केणद्वेर्ण भंते ! एवं चुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव णो परिणमइ, गोतमा। सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, मजघन्योत्कृष्टावगाहनाः पुनश्चतुर्णामपि विधाऽपि सन्ति, उत्कृष्टाषगाहनाः पुनयोबिधाऽपि । २ अथ नून भदन्त ! कृष्णलेश्या नीललेश्यां प्राप्य न तदूपतया नो तर्णतया न तद्न्धतया न तदसतया न तत्स्वर्शतया भूयो भूयः परिणमति, हन्त गौतम! कृष्णलेश्या नीललेश्यां प्राप्य न तदूपतया थावत्परिणमति, अब केनार्थेन भदन्त ! एवं प्रोच्यते-कृष्णलेश्या नीललेश्यां प्राप्य वाचन परिणमति !, गौतम ! दीप अनुक्रम T AC Awtandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~678~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy