SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८१७], भाष्यं [१५०...] (४०) आवश्यक CROR ॥३३५॥ प्रत सूत्राक न तूपातकर्मप्रवाहापेक्षयेति, आह च भाष्यकार:-"ण जहण्णाउठिईए पडिवजइ णेव पुषपडिवण्णो । सेसे पुवपवण्णो। हारिभद्रीदेसविरतिवजिए होज ॥१॥" ति गाथार्थः॥ ८१७ ॥ द्वारं । साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराह- I चउरोऽवि तिविहवेदे चउमुवि सण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु वणियं तह य इहयंपि।।८१८॥ [विभागः१ व्याख्या-चत्वार्यपि सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे उभयथाऽपि, सन्तीति वाक्य शेषः, इयं भावनाचत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात् , क्षीणवेदःक्षपको, न तु प्रतिपद्यमानकः । द्वारं । तथा चतसृष्वपि संज्ञासु-18 आहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णितम् , इहापि तथैव वर्णितव्य, समुदायार्थस्त्वयम्-सकपायी चतुर्णामध्युभयथाऽपि भवति, अकषायी तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । द्वारमिति गाथार्थः ॥ ८१८ ॥ गतं द्वारत्रयं, साम्प्रतमायुज्ञानद्वारद्वयाभिधित्सयाऽऽहसंखिज्जाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेण य नाणी पडिवजई चउरो॥ ८१९ ॥ व्याख्या-सोयायुनरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयऽसंखवासीणं' ति | भजना-विकल्पना सम्यक्त्वश्रुतसामायिकयोरसङ्ख्येयवर्षायुषाम् , इयं भावना-विवक्षितकालेऽसङ्घयेयवर्षायुषां सम्यक्त्व न जघन्यायुःस्थिती प्रतिपद्यते नैव पूर्वप्रतिपन्नः । शेषे पूर्वप्रतिपन्नो देशाविरतियजिते भवेत् ॥ १॥ %EXECS दीप अनुक्रम SOMEN मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~673~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy