SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८११], भाष्यं [१५०...] (४०) यवत्तिः प्रत सुत्रांक संमत्तस्स सुयस्स य पडिवत्ती छब्विहमि कालंमि । विरई विरयाविरई पडिवजह दोसु तिसु वावि ॥११॥ हारिभद्रीआवश्यक| व्याख्या-सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधे-सुषमसुषमादिलक्षणे काले सम्भ-18 विभागः१ ॥३३॥ वति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोव्यायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, 'विरति' समग्रचारित्रलक्षणां तथा 'विरताविरतिं' देशचारित्रात्मिकां प्रतिपद्यते कश्चित् द्वयोः कालयोखिषु वाऽपि कालेषु, अपिः |सम्भावने, अस्य चार्थमुपरिष्टाद्वक्ष्यामः,तत्रेय प्रकृतभावना-उत्सर्पिण्या द्वयोर्दुष्षमसुषमायां सुषमदुष्षमायां च,अवसर्पिण्यां| त्रिषु सुषमदुष्षमायाँ दुष्पमसुषमायां दुष्षमायां चेति,पूर्वप्रतिपन्नस्तु विद्यत एव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवति, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानका सम्भवति, पूर्वप्रतिपन्नकस्त्वस्त्येव,7 चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नकस्तु विद्यत एव, बाह्यद्वीपसमुद्रेषु तु काललि|ङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति गाथार्थः ॥८११॥ द्वारं ॥ साम्प्रतं गतिद्वारमुच्यते|चउसुवि गतीसु णियमा सम्मत्तसुपस्स होइ पडिवत्ती । मणुएसु होइ विरती विरयाविरई य तिरिएK ८१२ PI व्याख्या-चतसृष्वपि गतिषु, नियमात् इति नियमग्रहणमवधारणार्थे चतसृष्वेव न मोक्षगताविति हृदयं, सम्यक्त्व श्रुतयोर्भवति प्रतिपत्तिः, सम्भवति विवक्षिते काल इत्यर्थः, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भा-12 वयति, पूर्वप्रतिपन्नकरत्वनयोर्विद्यत एव, तथा मनुष्येषु भवति विरतिः-प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवति 04- दीप अनुक्रम -* ॥३३॥ 56 AREaintunintamaniana janatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~669~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy