________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
आवश्यक
॥३३२ ||
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८०९ ], भाष्यं [ १५०...]
ति गाधार्थः ॥ इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाह
वाईआसु महादिसासु पडिवज्रमाणओ होइ । पुण्य पडिवन्नओ पुण अन्नयरीए दिसाए उ ॥ ८१० ॥ व्याख्या - पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेक| प्रदेशिकत्वेन जीवावगाहनाभावात्, आह च भाष्यकारः -- “छिण्णावलिरुयगागिइदिसासु सामाइयं ण जं तासु । सुद्धासु णावगाहइ जीवो ताओ पुण फुसेजा ॥ १ ॥” पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव, पुनःशब्दस्यैवकारार्थत्वादिति गाथार्थः ॥ ८११ ॥ तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्वदिग्द्वये तु सम्यक्त्वश्रुत सामायिकयोरेवमेव, देशविरति सर्वविरतिसामायिकयोस्तु पूर्वप्रतिपनकः सम्भवति, प्रतिपद्यमानकस्तु नैवेति, उक्तं च-" असु चउण्ड नियमा पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुत्रपवण्णो सिय णण्णो तात्रपण्णव ॥ १ ॥” भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नश्चतुर्णामपि विक|लेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्णानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानको भाग्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव,
छिन्नावलीचाकृतिदिक्षु सामायिकं न यस्मात्तासु । शुद्धासु नावगाहते जीवः ताः पुनः स्पृशेद ॥ १ ॥ २ अष्टसु चतुर्णां नियमात्पूर्वप्रपन्नस्तु द्वयोर्द्वयोरेव द्वयोस्तु पूर्वप्रपन्नः स्यात् नान्यस्तापप्रज्ञापकयोः ॥ १ ॥
For Funny
हारिभद्री - ववृत्तिः विभागः १
~667~
॥३३२ ||
acibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः