SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [८०९], भाष्यं [१५०...] (४०) - - - प्रत सूत्राक - -- इयं च स्थापनेति • आसां च नामानि-'ईदग्गेई जम्मा य रती वारुणी य वायवा । सोमा ईसाणाऽवि य विमला ये तमा य बोद्धया ॥ १॥ इंदा विजयद्दाराणुसारतो सेसिया पदक्षिणतो । अढवि तिरिय-दिसाओ उहुं विमला तमा चाधो ॥ २॥ 'तावखेत्त' ति, तापः-सविता तदुपलक्षिता क्षेत्रदिक् | तापक्षेत्रदिक, सा चानियता-'जे सिं जत्तो सूरो उदेति तेसिं तई हवइ पुवा। तावकूखेत्तदिसाओ|| पदाहिणं सेसियाओसिं ॥ १ ॥' 'पण्णवए' त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्-'पण्णवओ जद-|| भिमुहो सा पुचा सेसिया पदाहिणतो । तस्सेवणुगंतवा अग्गेयादी दिसा नियमा ॥१॥ सप्तमी ।।।।। भावदिकू सा भवत्यष्टादशविधैव, दिश्यते अयममुक इति संसारी यया सा भावदिक, सा चेत्थं भवत्यष्टादशविधा-पुढेविजलजलण वाया मूला खंधग्गपोरबीया य । बितिचउपंचेदिय तिरियनारगा देवसंघाया ॥१॥ मुच्छिमकमाकम्मभूमगणरा तहऽन्तरद्दीवा । भावदिसा दिस्सइ जं संसारी णिययमेताहिं ॥२॥ ऐन्द्री आमेयी यमा चर्कती वारणी पवायच्या । सोमा ईशानाऽपिच विमला न तमा (मी) बोल्या ॥1॥ पेन्द्री विजयद्वारानुसारतः | शेषाः प्रदक्षिणतः । अष्टापि तिर्यदिशः ऊध्वं विमला तमा चाधः ॥ २ ॥ २ येषां यतः सूर्य उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रादक्षिण्येन शेषाः भनयोः ॥ १॥ प्रज्ञापको अभिमुखः सा पूर्वा शेषाः प्रदक्षिणतः । तस्या एवामुगन्तव्या आशेच्याद्या दिशो नियमात् ॥ ॥ ५ पृथ्वीजलवलनीता मूलानि स्कन्धानपर्व बीजानि च । द्विविधातुपोन्द्रियाः तिर्यो" नारको देवसंघातः॥१॥ संमूर्छजकांक मभूमिकनरामथान्तरद्वीपाः । भावविह दिश्यते यत् संसारी नियत मेताभिः ॥२॥ - दीप अनुक्रम KAR --- 4 - 5 INMorary.orm JABERatini मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~666~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy