SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७७६ ], भाष्यं [ १२३...] आवश्यक- ईमो दाहि, एक्कोवि तस्से न देइ, अण्णो दाहिति, एस वराओ किं लभइ ?, अण्णो दाहिति, एवं तस्स न केणइ किंचिवि दिन्नं, ताहे आसुरुतो न किंचिवि आलवे, चिंतेइ-कलं ताव एड पुत्तो मम, तो पेक्ख एए जं पावेमि, ताहे बीयदिवसे ॥३०६ ॥ आगता, आयरिया भणति किह खन्ता ! वट्टियं भे ?, ताहे भणइ-युत्त ! जइ तुमं न होतो तोऽहं एक्कंपि दिवस न जीवंतो, एतेवि जे अण्णे मम पुत्ता नत्तुगा य तेऽवि न किंचि दिन्ति, ताहे ते आयरिएण तस्समक्खं अंबाडिया, तेविय अन्भुवगया, ताहे आयरिया भणति - आणेह भायणाणि जाऽहं अप्पणा सन्तस्स पारणयं आणेमि, ताहे सो खंतो चिंतेइ कह मम पुत्तो हिंडइ ?, लोगप्पगासो न कयाइ हिंडियपुचो, भणइ-अहं चैव हिंडामि, ताहे सो अध्पणा खंतो निग्गतो, सो य पुण रुद्धिसंपुण्णो चिरावि गिहत्यत्तणे, सो य अहिंडतो न याणइ-कतो दारं वा अवदारं वा, ततो सोएगं घरं अवद्दारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेलयं, तत्थ घरसामिणा भणितो-कतो अवधारण पवइयओ अइयओ ?, Educato 3 अर्थ दास्यति, एकोऽपि तस्मै न ददाति, भन्यो दास्यति ग्रुप वराकः किं कमते ?, अम्यो दास्यति, एवं तस्मै न केनचिकिदिति दोन |लपति, चिन्तयति-कल्ये तावदायातु पुत्रो मम, तर्हि प्रेक्षध्वमेतान् यध्यापयामि, तदा द्वितीय दिवसे आगताः, आचार्या भणन्ति-कथं पिवच तब, तदा भणति| पुत्र ! यदि त्वं नाभविष्यतमेकमपि दिवस माजीविष्यमेवेऽपि येऽम्थे मम पुत्रा नहारथ तेऽपि न किञ्चिद्ददति, तदा ते आचार्येण तत्समक्षं निर्भरिताः, तेऽप्यभ्युपगतवन्तः, तदा आचायां भजन्ति-आनयत पात्राणि यावदहमात्मना पितुः पारणमानयामि, तदा स वृद्धयति कथं मम पुत्रो हिण्डेत ?, छोकप्र काशो न कदाचित् दिण्डितपूर्वः, भणति अहमेव द्विण्डे, तदा स भ्रात्मना वृद्धो निर्गतः स च पुनब्धिसंपूर्णः चिरादपि गृहस्थत्वे, स चाहिण्डमानो न जानातिकुतो द्वारं वाऽपद्वारा ततः स एकं गृहमपद्वारेणातिगतः, तत्र तदिवसे प्रकृतं वर्तते, तत्र गृहस्वामिना भणितः कुतोऽपद्वारेण प्रनजित आयातः, "भन्नदिवसं For Purina Pts at Use Only हारिभद्रीयवृत्तिः विभागः १ ~ 615~ ॥ ३०६ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy