SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) ACCESSOCTOR प्रत सूत्राक खतेण भणितो-सिरीए आयंतीए कओ दार वा अवदारं वा?, यतो अतीति ततो सुंदरा, गिहसामिणा भणियं-देह से भिक्ख. तत्थ लगा लद्धा बत्तीसं, सो ते घेषण आगतो, आलोइयं अणेण, पच्छा आयरिया भणति-तुझं बत्तीस सीसा होहिंति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणिता-जाहे तुम्भे किंचि राउलातो लहह विसेसं तं कस्स| NIदेही, भणइ-भणाणं, एवं चेव अम्ह साहूणो पूयणिज्जा, पतेसिं चेव एस पढमलाभो दिजउ, सबे साहण दिण्णा, ताहेर पुणो अप्पणो अछाए उत्तिण्णो, पच्छा अणेण परमन्नं घतमहुसंजुतं आणितं, पच्छा सयं समुदिहो, एवं सो अप्पणा चेव पहिडितो लद्धिसंपुष्णो बहूणं बालदुखलाणं आहारो जातो तत्थ य गच्छे तिणि पूसमित्ता-एगो बलियापसमित्तो. एगो घयपुस्समित्तो एगो वत्थपुस्स मित्तो, जो दुश्चलिओ सो झरओ, घयपूसमित्तो घतं उप्पादेति, तस्सिमा लद्धी-दवओ४ | दबतो घतं उप्पादेयचं, खेत्तओ उजेणीए, कालतो जेहासादेसु मासेसु, भावतो एगा धिज्जाइणि गुविणी, तीसे भत्तुणा वृद्धेन भणित:-श्रिया आयान्त्याः कुतो द्वारं वा अपहारं था, यत भायाति ततः सुन्दरा, गृहस्वामिना भाणितं-देहि भसै भिक्षा, तत्र मोदका लब्धा | द्वात्रिंशत् , स तान् गृहीत्वाऽप्रातः, आलोचितमनेन, पश्चादाचार्या भणन्ति-युष्माकं द्वात्रिंशच्छिष्या भविष्यन्ति परम्पर केणावलिकास्थापकाः, तत आचायमैगिता:-यदा यूयं कचित् राजकुल्लात् सभध्वं विशेष तं कमै दत्त!, भणति-बाह्मणेभ्यः, एवमेवास्माकं साधवः पूजनीयाः, एतेभ्य एवैष प्रथमलामो दीयता, सर्वे साधुम्यो इचाः, तदा पुनरात्मनोऽयोतीणः, पक्षाबनेन परमानं धृतमधुसंयुक्तमानीतं, पश्चात्स्वयं समुरिष्टः, एवं स आत्मनैव महिण्डितो लब्धिसंपूर्णों |बहूनां वालदुर्बलानामाधारो जातः । सन्न पग त्रयः पुष्पमित्रा:-एको दुईलिकापुष्प मित्र एको घृतपुष्पमित्र एको वसपुष्पमित्रः, यो दुर्थलिका स स्मारका, घृत पुष्पमित्रो घृतमुत्पादयति,तस्येयं रिधः-दृव्यतो ध्यतो घृतमुत्पादयितव्य क्षेत्रत उमायिन्या कालतो ज्येष्ठापाडयोमांसयोः, भावत एका धिग्जातीया गुची, तस्या भी दीप अनुक्रम T 1963-6 Santainid and मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~616~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy