SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jus Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) निर्युक्तिः [ ७७६ ], भाष्यं [ १२३...] अध्ययन [ - ], मूलं [- /गाथा - ], | सो मोत्तूण पुरतो कतो दोरेण बद्धो, ताहे सो लज्जतो तं वहइ, मग्गतो मम सुण्हादी पेच्छति, एवं तेण उवसग्गो उछितो अहितासेतवोत्ति काऊण वूढो, पच्छा आगतो तहेव, ताहे आयरिया भणति - किं खंत 1 इमं १, सो भणइ उवसग्गो उडिओ, आयरिया भणति-आणेह साडयं, ताहे भणइ किं एत्थ साडएण ?, दिट्ठं जं दिट्ठवं, चोलपट्टओ चैव भवउ, एवं ता सो चोलपट्टयं गिण्हावितो । पच्छा भिक्खं न हिंडइ, ताहे आयरिया चिंतेंति-एस जइ भिक्खं न हिँडइ तो को जाणइ कयादि किंचि भवेज १, पच्छा एकलओ किं काहिति ?, अवि य-एसो निज्जरं पावेयवो, तो तहा कीरउ जह भिक्खं हिंडइ, एवं चेव आयवेयावच्चं, पच्छा परवेयावच्चंपि काहिति ततोऽणेण सबै साहूणो अप्पसागारियं भणियाअहं वच्चामि तुम्हे एकलया समुदिसेज्जाह पुरतो खंतस्स, तेहिं पडिस्सुतं, ततो आयरिया भणंति-तुम्भे सम्मं वजह खंतस्स अहं गामं वच्चामित्ति, गता आयरिया, तेऽवि भिक्खं हिंडेऊण सबै एगलया समुद्दिसंति, सो चिंतेइ-मम एस दाहिति १ स मुक्त्वा पुरतः कृतः दवरकेन बद्धः, तदा स जन्तं वहति पृष्ठतो मम खुषाद्याः पश्यन्ति एवं तेनोपसर्ग उत्थितोऽध्यासितव्य इतिकृत्वा व्यूदम् पश्चात् आगतस्तथैव तदा आचार्या भणन्ति किं वृद्ध इदं ?, स भणति उपसर्ग उत्थितः, आचार्या भणन्ति-आनय शाटकं, तदा भणति-क्रिमन्न शाटकेन ?, दृष्टं यद्रष्टव्यं चोलपट्ट एव भवतु एवं तावत्स चोलपट्टकं प्राहितः । पश्चात् भिक्षां न हिण्डते, तदा आचार्यात्रिन्तयन्ति एप यदि भिक्षां न हिण्डते तदा को जानाति कदाचित् किञ्चित् भवेत् १, पञ्चादेकाकी किं करिष्यति १ अपि च-एप निर्जरां प्रापयितव्यस्ततस्तथा क्रियतां यथा भिक्षां हिण्डते, एवमेवात्मवैयावृत्थं, पश्चात्परवैयावृत्यमपि करिष्यति, ततोऽनेन सर्वे साधवोऽल्पसागारिकं भणिताः अहं व्रजामि यूयमेकाकिनः समुद्दिशेत पुरतः पितुः तैः प्रतिश्रुतं तत आचा भणन्ति यूयं सम्यक् वृद्धस्य वर्त्तिताध्वे अहं ग्रामं ब्रजामीति गता आचार्याः, तेऽपि भिक्षां हिण्डित्या सर्वे एकाकिनः समुद्दिशन्ति, स चिन्तयति महामेष दास्यति For Prints Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~614~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy