________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७२], भाष्यं [१२३...]
(४०)
2-54
प्रत
सूत्राक
माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ । गयणयलमइवइत्ता वइरेण महाणुभागेण ॥ ७७२ ॥
व्याख्या-'माहेश्वर्याः' नगर्याः 'सेस'त्ति पुष्पसमुदायलक्षणा, सा पुरिका नगरी नीता 'हुताशनगृहात्' व्यन्तरदेवकुलसमन्वितोद्यानात्, कथम् !-गगनतलमतिव्यतीत्य-अतीवोल्लल्य, वइरेण महानुभागेन, भागः-अचिन्त्या शक्तिरिति गाथाक्षरार्थः ॥ एवं सो विरहंतो चेव सिरिमाल गओ। एवं जाव अपुहत्तमासी, एस्थ गाहाअपुहुत्ते अणुओगो चत्तारि दुवार भासई एगो । पुहताणुओगकरणे ते अत्थ तओ उ बुच्छिन्ना ।। ७७३ ।।
व्याख्या-अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत् , पृथक्त्वानुयोगकरणे पुनस्तेऽर्था:-चरणादयः तत एव-पृथक्त्वानुयोगकरणाद् ब्यवच्छिन्ना इति गाथार्थः । साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आहदेविंदवंदिएहि महाणुभागेहि रक्खिअजेहिं । जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा ।। ७७४ ।।
व्याख्या-देवेन्द्रवन्दितैर्महानुभागैः रक्षितालिकापुष्पमित्रं प्राज्ञमष्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमयलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतु -चरणकरणानुयोगादिरिति गाथार्थः । साम्प्रतमार्यरक्षितस्वामिनः प्रसूति प्रतिपिपादयिषयाऽऽहमाया य रुद्दसोमा पिआ य नामेण सोमदेवुत्ति । भाया य फग्गुरक्खिा तोसलिपुत्ता य आयरिया ॥७७६॥ निज्जवण भद्दगुत्ते वीसुं पढणं च तस्स पुब्वगयं । पब्वाविओ अभाया रक्खिअखमणेहिं जणओ अ॥७७६ ॥
एवं स विहरमेव श्रीमाकं गतः, एवं यावदपृथक्त्वमासीत्, भन गाथा
दीप
अनुक्रम
T
JanEainा
Janatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~594 ~