SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७१], भाष्यं [१२३...] (४०) आवश्यक ॥२९५॥ प्रत १ सुत्राक 25 वाराविओ पजोसवणाए, सड्डा अद्दण्णा जाया नथि पुष्पाणित्ति, ताहे सबालवुड्डा वइरसामि उवडिया, तुम्भे जाणह, जइ हारिभद्रीतुम्भेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणितो बहुप्पयारं ताहे उप्पइसण माहेस्सरिंगओ, तत्थ हुयासणं नाम वाणमंतरं, यवृत्तिः तत्थ कुंभो पुष्फाण उठेइ, तत्थ भगवतो पितिमित्तो तडिओ, सो संभंतो भणइ-किमागमणप्पओयणं, ताहे भणति-पुष्फेहिं। विभागा१ |पओयणं, सो भणइ-अणुग्गहो, भगवया भणिओ-ताव तुम्भे गहेह जाव एमि, पच्छा चुलहिमवंते सिरिसगासं गओ, सिरीए। य चेतियअच्चणियनिमित्तं पउमं छिन्नगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय पइ अग्गिघरं, तत्थऽणेणं विमाणं विउवियं, तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिवेणं गीयगंधवनिनाएणं आगासेणं आगओ, तस्स पउमस्स |बेटे वाइरसामी ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह एवं पाडिहेरं, अग्धं गहाय निग्गया, तं वोलेत्ता विहारं अरहतघरं | गया, तत्थ देवेहि महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ। उक्त-18 मेवार्थ बुद्धबोधायाह निवारितानि पर्युषणायां, श्राद्धाः खिना जाताः, न सन्ति पुष्पाणीति, सदा सबानूडा ववस्वामिनमुपस्थिताः पूर्व जानीथ यदि युष्मासु नाथेषु प्रवचनमवधाप्यते, एवं भणितो बहुप्रकार तदोत्पत्य माहेश्वरीं गतः, तत्र हुताशनं नाम व्यन्तरायतन, तन कुम्भः पुष्पाणामुत्तिष्ठते, तत्र भगवतः पितृमित्रमारा| मिकः, स संभ्रान्तो भणति-किमागमनप्रयोजनम् , तदा भणति-पुष्पैः प्रयोजन, स भणति-अनुग्रहः, भगवता भणितः तावखूर्व गृहीत यावदायामि, | पक्षाखहिमवति श्रीसकाशं गतः, श्रिया च त्याचनिकानिमिर्च पा जिलं, तदा वन्दित्वा श्रिया निमन्त्रिता, तद् दीवाऽऽयाति भनिगृह, तत्रानेन विमानं | | ॥२९५॥ | बिकुर्वित, तत्र कुम्भ निक्षिप्य पुष्पाणां ततः स जम्भकगणपरिवृतो दिव्येन गीतगन्धर्वनिनादेनाकाशेनागतः, तस्य पनख वृन्ते वज्रस्वामी स्वितः, ततस्ते तचनिका | भणन्ति- अस्माकमेतत् प्रातिहार्यम् , ब गृहीवा निर्गताः, तंव्यतिक्रम्य बिहारमहदहं गताः, तत्र देवमहिमा कृतः, तत्र लोकस्यातीय बहुमानो जातः, | राजाऽष्यावृत्तः श्रमणोपासको जातः । दीप अनुक्रम AMERAPIPAT janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~593~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy