SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७१], (४०) भाष्यं [१२३...] प्रत सूत्राक भणइ अधारेअब्धा न हु दायब्वा इमा मए विज्वा । अप्पिडिया उ मणुआ होहिंति अओ परं अन्ने ॥ ७७१ ॥ | व्याख्या-'भणति च' इत्यस्य पूर्ववढ्याख्या, 'धारयितव्या' प्रवचनोपकाराय न पुनर्दातच्या इयं मया विद्या, हुशब्दः पनःशब्दार्थः, किमिति ?-'अप्पिढिया उ मणुया होहिंति अतो परं अण्णे' अल्पर्द्धय एव मनुष्या भविष्यन्ति अतः परमन्ये | एच्या इति गाथार्थः ॥ ४८॥ सो भगवं एवं गुणविज्जाजुत्तो विहरंतो पुषदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं, पंथावि वोच्छिण्णा, ताहे संघो उवागओ नित्थारेहित्ति, ताहे पडविज्जाए संघो चडिओ,तत्थ य सेजायरो चारीए गओएड. ते य उप्पतिते पासइ,ताहे सो असियएण सिहं छिंदित्ता भणति-अहंपि भगवं! तुम्ह साहम्मिओ, ताहे सोऽपि लइओ इमं सुत्तं सरतेण-'साहम्मियवच्छलंमि उज्जुया उज्जुया य सज्झाए। चरणकरणमि य तहा, तित्थस्स पभावणाए य॥१॥ ततो पच्छा 18| उप्पइओ भगवं पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थय सावया बहुया, तत्थ राया तच्चण्णिओसडओ, तत्थ अम्हच्चयाणं सड्ढयाणं तच्चण्णिओवासगाण य विरुद्धेण मल्लारुहणाणि वटुंति, सवत्थ ते उवासगा पराइज्जति, ताहे तेहिं राया पुष्पाणि स भगवान् एवं गुणविधायुक्तो विहरन् पूर्वदेशात् उत्तरापथं गतः, तत्र दुर्मिनं जातं, पन्धानोऽपि व्युच्छिन्नाः, तदा सह रुपागतः निस्तारयेतिर (निस्तारयिष्यतीति), तदा पटविद्यया (द्यायां) सश्वटितः, तत्र च शय्यासरश्नाय गत आयाति, तांश्चोत्पतितान् पश्यति, नदास दारेण शिखा हिवा | भणति-अहमपि भगवन् ! तव साधर्मिकः, तदा सोऽपि कपित इदं सूत्रं स्मरता-'साधर्मिकवात्सल्ये उद्युक्ता धुक्ताश्च स्वाध्याये । चरणकरणे च तथा तीर्थस्थG प्रभावनाय च ॥१॥ ततः पश्चादुत्पतितो भगवान् प्रामः पुरिका नगरी, तन्त्र सुभिक्षं, तत्र च श्रावका बहवः, तत्र च राजा तनिकः (बौद्धः) श्रावः, तत्रामाकीनानां श्राद्वानां तवनिकोपासकानां च विरुद्धतया माल्यारोहणानि वर्तन्ते, सर्वत्र ते उपासकाः पराजीयम्ते, तदा ते राज्ञा पुष्पाणि दीप अनुक्रम M ME - A nantayom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~592~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy