________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६८], भाष्यं [१२३...]
(४०)
आवश्यक
॥२९४||
प्रत
सुत्रांक
व्याख्या-या कन्यया धनेन च निमन्त्रितो यौवने 'गृहपतिना' धनेन नगरे 'कुसुमनाम्नि पाटलिपुत्र इत्यर्थः, तं व- हारिभद्रीररिसिं नमस्य इति गाथार्थः॥
४ यवृत्तिः तेण य भगवया पयाणुसारित्तणओ पम्हुडा महापरिणाओ अज्झयणाओ आगासगामिणी विज्जा उद्धरिया, तीए या विभागा१ गयणगमणलद्धिसंपण्णो भगवंति ॥ उक्तार्थाभिधित्सयाऽऽहजेणुद्धरिया विजा आगासगमा महापरिन्नाओ। वदामि अजवइरं अपच्छिमो जो सुअहराणं ॥ ७६९ ॥
व्याख्या-येनोद्धृता विद्या 'आगासगम' त्ति गमनं-गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वंदे 'आर्यवहर' आराद्यातः सर्वहेयधर्मेभ्य इत्यायः आर्यश्चासौ वैरश्चेति समासः, तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः ॥ साम्प्रतमन्येभ्योऽधिकृतविद्यायाञ्चानिषेधख्यापनाय प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाह
भणइ अ आहिंडिज्जा जंबुद्दीवं इमाइ विजाए । गंतुं च माणुसनगं विजाए एस मे विसओ ॥ ७७० ॥ व्याख्या-भणति च, वर्तमान निर्देशप्रयोजनं प्राग्वत् , 'आहिण्डेत' इति पाठान्तरं वा 'अभाणंसु य हिंडेज' त्ति वभाण च हिण्डेत-पर्यटेत् जम्बूद्वीपमनया विद्यया, तथा गत्वा च 'मानुषनर्ग' मानुषोत्तरं पर्वतं, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे विषयों गोचर इति गाथार्थः ॥
81॥२९४॥
दीप
अनुक्रम
तेन च भगवता पदानुसारितया विस्मृता महापरिज्ञाध्ययनादाकाशगामिनी विद्योता, तया च गगनगमनहन्धिसंपनी भगवामिति ।
JAMERaiaWILama
www.jandiarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~591~