________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६७], भाष्यं [१२३...]
(४०)
%
24NAC
प्रत
है अच्छति, वितियदिवसे पिया विनविओ-तस्स देहि, अण्णहा अप्पाणं विवाएमि, ताहे सबालंकारभूसियसरीरा कया,
अणेगाहिं धणकोडिहिं सहिया णीणिया, धम्मो कहिओ, भगवं च खीरासवलद्धीओ, लोओ भणति-अहो सुस्सरो भगवं ४ सवगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सवगुणसंपया होता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउम विउबति, तस्स उवरि निविट्ठो, रूवं विउबति अतीव सोम, जारिस परं देवाणं, लोगो आउट्टो भणति-एय एयस्स साहावियं रूवं, मा पत्थणिज्जो होहामित्ति विरूवेण अच्छइ सातिसउत्ति, रायाऽवि भणति-अहो भगवओ एयमवि अस्थि, ताहे अणगारगुणे वण्णेइ-पभू य असंखेजे दीवसमुद्दे विउवित्ता आइन्नविइन्नए करेत्तएत्ति, ताहे तेण स्वेण धम्मं कहेति, ताहे सेहिणा निमंतिओ भगवं विसए निंदति, जइ ममं इच्छइ तो पबयउ, ताहे पवतिया ॥ अमुमेवार्थ हृदि व्यवस्थाप्याहजो कन्नाह धणेण य निमंतिओ जुव्वर्णमि गिहवइणा । नयरंमि कुसुमनामे तं चइररिसिं नमसामि ॥ ७६८॥
सूत्राक
ASAHES
दीप
अनुक्रम
तिष्ठति, द्वितीयविवसे पिता विज्ञप्तः-सी देवि, अन्यथा आत्मानं व्यापादयामि, तदा सर्वालङ्कारभूपितशरीरा कृता, अनेकाभिर्धनकोटिभिः सहिता नीता, धर्मः कथितः, भगवान क्षीरानवलब्धिका, लोको भणति-अहो मुखरो भगवान् सर्वगुणसंपनः, नवरं रूपविहीनः, यदि रूपमभविष्यत् सर्वगुणसंपदभविष्यत्, भगवान् तेषां मनोगतं ज्ञात्वा तत्र शतसहस्रपत्रपमं बिकुर्वति, तखोपरि निविष्टः, रूपं विकुर्वति अतीच साम्ब, पादशं परं देवानां, लोक भावृत्तो भणति-एतदेतख खाभाविक रूपं, मा प्रार्थनीयो भूवमिति विरूपस्तिष्ठति सातिशय इति, राजाऽपि भणति- अहो भगवत एतदष्यति, तदा अनगारगुणान् | वर्णयति-प्रभुनासंगयेयान द्वीपसमदान विकच आकीर्णविप्रकीर्णान कर्तमिति, सदा तेन रूपेण धर्म कथयति, तदा हिना निमन्त्रितो, भगवान विषयान्डू | निन्दति, यदि मामिच्छति तदा प्रव्रजतु, तदा प्रबजिता।
HAR
CAMEaurat
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~590~