SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥२९३॥ Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [-- /गाथा - ], निर्युक्ति: [ ७६७], भाष्यं [१२३...] भेवियजणविवोहणं करेंतो विहरइ । इओ य पाडलिपुत्ते नयरे घणो सेट्ठी, तस्स धूया अश्व रूववती, तस्स यजाणसालाए साहूणीओ ट्टियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सभावेण य लोगो कामियकामियओ, सिट्ठिधूया चिंतेइ - जइ मम सो पति होज्ज तोऽहं भोगे भुंजिस्सं, इयरहा अलं भोगेहिं, वरगा पंति, सा पडिसेहावेइ, ताहे साहेति पबइयाओ सो ण परिणेइ, सा भणइ जइ न परिणेइ अहंपि पबज्जं गिव्हिस्सं, भगवंपि विहरंतो पाडलिपुत्तमागओ, तत्थ से राया | सपरियणो अम्मोगइयाए निग्गओ, ते पवइगा फडगफड्डुगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी ?, ते भर्णति-न हवइ, इमो तस्स सीसो, जाव अपच्छिमं विंदं, तत्थ पविरलसाहुसहितो दिट्ठो, राइणा वंदिओ, ताहे उज्जाणे ठिओ, घम्मोऽणेण कहिओ, खीरासवलद्धी भगवं राया इयहियओ कओ, अंतेउरे साहद्द, ताओ भणंति-अम्हेऽवि वच्चामो, सर्व अंतेउरं निग्गयं सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छिजामित्ति चिंतेंती १ भव्यजनविबोधनं कुर्वन् विहरति । इतश्च पाटलीपुत्रे नगरे घनः श्रेष्ठी, तस्य दुहिता अतीव रूपवती, तस्य च यानशालायां साध्ध्यः स्थिताः ताः पुनजस्य गुणसंस्तवं कुर्वन्ति स्वभावेनैव लोकः कामितकामुकः, श्रेष्ठदुहिता चिन्तयति यदि मम स पतिर्भवेत् तदाऽहं भोगान् मोक्ष्ये, इतरथाऽलं भोगः, वरा आयान्ति सा प्रतिषेधयति, तदा साधयन्ति प्रब्रजितकाः- सन परिणेध्यति सा भणति-यदि न परिणेष्यति अहमपि प्रब्रज्यां ग्रहीष्यामि, भगवानपि विहरन् पाटलीपुत्रमागतः, तत्र तस्य (स) राजा सपरिजनः अहंपूर्विकया निर्गतः ते प्रब्रजितकाः स्पर्धक स्पर्धकैरायान्ति तत्र बहव उदारशरीराः, पृच्छति भयं भगवान् वज्रस्वामी ?, ते भणन्ति न भवति, भयं तस्य शिष्यः, यावदपश्विमं वृन्दं तत्र प्रवर साधुसहितो दृष्टः राज्ञा वन्दितः, तदोथाने ॥२९३॥ - स्थितो, धर्मोऽनेन कथितः, क्षीराश्रवलब्धिको भगवान्, राजा हृतहृदयः कृतः, अन्तःपुराय कथयति, ता भणन्ति वयमपि व्रजामः सर्वमन्तःपुरं निर्गतं, सा च श्रेष्ठिदुहिता लोकल पार्श्वे श्रुत्वा कथं प्रेक्षयिष्य इति चिन्तयन्ती For Fans Only हारिभद्रीयवृत्तिः विभागः १ ~ 589~ Janibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy