SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६६], भाष्यं [१२३...] (४०) प्रत सूत्राक साहेति, ते अन्नमनाणि वागरेंति, गुरू भणंति-ण याणह तुम्भे, अज्ज मम पाडिच्छओ एहिति, सो सर्व सुत्तत्थ घेस्थि-I हित्ति, भगवंपि बाहिरियाए वुच्छो, ताहे अइगओ दिहो, सुयपुषो एस सो वइरो, तुडेहिं उवगूहिओ, ताहे तस्स सगासे | दस पुवाणि पढिताणि, तो अणुण्णानिमित्तं जहिं उद्दिठो तहिं चेव अणुजाणियघोत्ति दसपुरमागया । तत्थ अणुण्णा |आरद्धा ताय नवरि तेहिं जंभगेहिं अणुण्णा उवढविया, दिवाणि पुष्पाणि चुण्णाणि य से उवणीयाणित्ति ॥ अमुमेवार्थ चेतस्यारोप्याह ग्रन्थकृत् जस्स अणुनाए वायगत्तणे दसपुरंमि नयरंमि । देवेहि कया महिमा पयाणुसारिं नमसामि ।। ७६७ ।। व्याख्यान्यस्यानुज्ञाते 'वाचकत्वे' आचार्यत्वे दसपुरे नगरे 'देवैः' जुम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य इति गाथार्थः॥४४॥ अण्णया य सीहगिरि वइरस्स गणं दाऊण भत्तं पञ्चक्खाइऊणं देवलोग गओ । वइरसामीऽवि पंचहिं अणगारसएहिं |संपरिवुडो विहरइ, जत्थ जत्थ वच्चइ तत्थ तत्थ ओरालवण्णकित्तिसहा परिभमंति, अहो भगवंति, एवं भगवं कथयस्ति, ते अन्यदन्यत् व्याकुर्वन्ति, गुरवो भणन्ति- जानीथ यूयम् , अब मम प्रतीच्छक एष्यति, स सबै सूत्राय ग्रहीष्यतीति, भगवानपि बाहिरिकाबामुषितः, तदा मागतो दृष्टः, श्रुतपूर्व एष स वनः, तुरुपरहितः, तदा तस्य सकाशे दश पूर्वाणि पठितानि, ततोऽनुशानिमिर्च पन्नोदिष्टसौवानुज्ञातव्य इति दशपुरमागताः तत्राऽनुज्ञाऽरब्धा तावन्नवर तैर्जम्भकैरनुज्ञा उपस्थापिता, दिव्यानि पुष्पाणि चूर्णानि चामै अपनीतानीति । २ अन्यदा च सिंह| गिरिजवामिनं गर्ण दचा भकं प्रत्याख्याय देवलोकंगतः। वज्रस्वाम्पपि पञ्चभिरनगारशतः संपरिवृतो विहरति, यत्र यत्र बजति तत्र तत्र उदारवर्णकीतिशब्दाः परिनाम्यन्ति, अहो भगवानिति, एवं भगवान् +-+ACCORDCASEARC4 दीप अनुक्रम LIT ETTO wjanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 588~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy