SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत सुत्रांक आवश्यक- व्याख्या-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणे कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, हारिभद्री॥२९॥ |तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ। अच्छतु ताव अजरक्खिया, दसपुरनयर | यवृत्तिः कहमुप्पन्न !,-तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी सुवण्णकारो इस्थिलोलो परिवसति, सो जत्थ जत्थ सुस्वं विभाग १ दारियं पासति सुणेति वा तत्थ पंच सुवण्णसयाणि दाऊण तं परिणेइ (ग्रन्थानम् ७५००) एवं तेण पंचसया पिंडिया, हताहे सो ईसालुओ एकक्खंभं पासादं कारिता ताहिं समं ललइ, तस्स य मित्तो णाइलो णाम समणोवासओ। अण्णया। य पंचसेलगदीवयस्थवाओ पाणमंतरीओ सुरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पस्थियाओ, ताणं च विजमाली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि बुग्गाहेमो जोऽम्हं भत्ता भयिजत्ति, नवरं वच्चंतीहि चपाए कुमारणदी। पंचमहिलासयपरिवारो ललंतोदिहो, ताहिं चिंतिय-एस इत्थिलोलो एवं वुग्गाहेमो, ताहे ताहिं उज्जाणगयरस अप्पा दंसिओ.IN SAASA दीप अनुक्रम T २९६॥ तस्मिन् काले समिन् समये दशपुर नाम मगर, तत्र सोमदेवो ब्राह्मणः, तस्य सोमा भायो, तस्याः पुत्रो रक्षिता, समानुजः फागुरक्षितः । विहन्तु टातावदार्यरक्षिताः, दशपुरनगर कधमुत्पन्नम् -तस्मिन् काले सस्मिन् समये चम्पायां नगर्या कुमारनन्दी सुवर्णकारःखीलोलुपः परिवसति, स यत्र यत्र सुरूपा दारिका || पश्यति शृणोति वा तत्र पशमुवर्णशतानि दावा तां परिणयति, एवं तेन पञ्चशती पिण्डिता, तदा सईयालुरेकस्तम्भं प्रासाद कारयित्वा वाभिः समं हति- तस्य च मित्रं नागिलो नाम श्रमणोपासकः । अन्यदा च पञ्चशैलकद्वीपवास्तग्ये व्यन्तयाँ सुरपतिनियोगेन नन्दीश्वरवरद्वीपं यात्रायै प्रस्थिते, तयोख विद्युन्माली नाम पत्नशैलाधिपतिः (पतिः)स युतः, ते चिन्तयता-कञ्चित् ब्युहाहयावः य भावयोभा भवेदिति, नबर वजन्तीम्यां चम्पायां कुमारनन्दी पत्रमहि, लाशतपरिवारो छलन् दृष्टः, ताभ्यां चिन्तितम्-एष श्रीलोलुपः एनं व्युहाइपावः, तदा ताभ्यामुद्यानगताय आत्मा दतिः, Santan RAMMIDrayan मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | आर्यरक्षितस्वामिन: कथानकं (तन्मध्ये कुमारनन्दी सुवर्णकार, प्रभावती राज्ञि, उदायन राजानाम् अपि कथानक) ~595~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy