SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...] (४०) आवश्यक- R८७॥ 50-52 प्रत सुत्रांक -34646 सपरिवारो चउत्थं २ काऊण परछा मूलकंदाणि आहारेइ सच्चित्ताणि, सो पढ़म मेहलं चिलग्गो, दिण्णोऽवि छहस्स २ हारिभद्रीपरिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं विलग्गो, सेवाली अहमं अट्टमेण जो सेवालो सर्यमएलओ तं आहा- यवृत्तिः रेइ, सो तइयं मेहलं विलग्गो । इओ य भगवं गोयमसामी उरालसरीरो हुतवहतडितरुणरविकिरणतेयो, ते तं एजंत विभाग १ पासिऊण भणंति-एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति, जं अम्हे महातवस्सी सुक्कालुक्खान तरामो विलग्गि। भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगपि निस्साए उप्पयइ, जाव ते पलोएंति, एस आगतो २ एस अईसणं गतोत्ति, एवं ते तिण्णिवि पसंसति, विम्हिया अच्छंति य पलोएन्ता, जदि उत्तरति एयस्स वयं सीसा।गोयमसामीवि चेइ-18 याणि वंदित्ता उत्तरपुरस्थिमे दिसिभाए पुढविसिलावट्टए असोगवरपादवस अहे ते रयर्णि वासाए उवागतो। इओ य। सकस्त लोगपालो बेसमणो अट्ठावयं चेइयवंदओ आगतो, सो चेइयाणि वंदित्ता गोयमसामि वंदह, ततो से भगवं सपरिवारश्चतुर्थं चतुर्थं कृत्वा पश्चात् कन्दमूलानि माहास्यति सचिचानि, स प्रथमा मेखलां विलमः, दत्तोऽपि षष्ठं षष्ठेन परिशटितपाण्डुपत्राण्याहा-2 स्यति, स द्वितीयो मेखळां विलमः, शेवालोऽष्टमाटमेन यः शेवालः स्वयम्लानः (मृतः) तमाहारयति, स तृतीयां मेखलां विलमः । इतम भगवान् गौतमखामी उदारशरीरो हुतबहताडितरुणरविकिरणतेजाः, ते तमायान्तं दृष्टा भणन्ति-एष किल स्थूलश्रमणकोन विलगिष्यति इति, यदर्ष (वयं) महासपखिनः शुष्का रूक्षा न शाहुमो पिलगिनुम् । भगवान गौतमो जक्काचारणलब्ध्या लतातन्तुमपि निनायोस्पतति, थावसे प्रलोकयन्ति, पुष आगतः २ एपोप्रदर्शनं गत इति एवं से त्रयोऽपि प्रशंसन्ति, विस्मिताच तिन्ति प्रलोकयन्तो, यद्युत्तरति एतस्य वयं शिष्या।। गीतमस्थाम्यपि चैत्यानि वन्दिया उत्तरपार-1 स्खे दिग्भागे पृथ्वीशिलापटके अशोकवरपादपस्याधता रजनी वासायोपागतः । इतश्च शक्रस्य लोकपालो वैधमणोऽष्टापदं चैववन्दक आगतः, स चैत्यानि वन्दित्वा गौतमस्वामिनं वन्दते, ततस्तमौ भगवान् दीप 6464k अनुक्रम २७ Gaindiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~577~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy