SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७६४ ], भाष्यं [ १२३...] धम्मकहावसरे अणगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहारा पंताहारा एवमादि, वेसमणो चिंतेइ एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो य से इमा सरीरसुकुमारता जा देवाणवि न अत्थि, ततो भगवं तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परुवेइ, जहा पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेणं दुम्बलेणं अट्टदुहट्टो कालगतो अहे सत्तमाए उबवण्णो, पुंडरीओ पुण पडिपुण्णगहकपोलोऽवि सबहसिद्धे उबवण्णो, एवं देवाणुप्पिया ! दुब्बलो बलिओ वा अकारणं, एत्थ झाणनिग्गहो कायवो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावण्णो वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेण तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणति-तुम्भे अम्हं आयरिया अम्हे तुब्भं १ धर्मकथावसरेऽनगारगुणान् परिकथयति, यथा भगवन्तः साधवोऽन्साहाराः प्रान्साहारा एवमादीन् वैश्रमणश्रिन्तयति एव भगवान् ईदृशान् साधुगुणान् वर्णयति, आत्मनश्चास्येयं शरीरसुकुमारता यादृशी देवानामपि नास्ति, ततो भगवान् तस्याकृतं ज्ञात्वा पुण्डरीकं भामाध्ययनं प्ररूपयति, यथा- पुण्डरीकिणी नगरी पुण्डरीको राजा कण्डरीको युवराजः यथा ज्ञातेषु तन्मा त्वं यलित्वं दुर्बलत्वं वा ग्राहीः, यथा स कण्डरीकस्तेन दौर्बल्येन भर्त्तदुःखार्त्तः कालग तोऽधः सप्तम्यामुख्यः पुण्डरीकः पुनः प्रति पूर्णगहकपोलोऽपि सर्वार्थसिद्धे उत्पन्नः एवं देवानुप्रिय ! दुर्बलो वलिको वाडकारणम्, नत्र ध्याननिग्रहः कर्त्तव्यः, ध्याननिग्रहः परं प्रमाणं ततो वैश्रमणोऽहो भगवता मम हृदयाकृतं ज्ञातमित्यावृत्तः संवेगमापन्नो वन्दित्वा प्रतिगतः । तत्र वैश्रमणस्य एकः सामानिको देवो जम्भकः तेन तत् पुण्डरीकाध्ययनमवगृहीतं पञ्चशतानि सम्यक्त्वं च प्रतिपन्नः, ततो भगवान् द्वितीयदिवसे चैत्यानि वदित्वा प्रत्यवतरति ते च तापसा भगन्ति यूथमसाकमाचार्या वयं युष्माकं Education intemational For Parts Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~578~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy