SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...] (४०) आवश्यक- ॥२८॥ प्रत सीयाओ कारियाओ, जाव ते पबइया, सावि तेसि भगिणी समणोवासिया जाया, तेऽवि एकारसंगाई अहिजियाबारिभाती अण्णया य भगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामि पुच्छंति-अम्हे | यवृत्तिः पिहिचं वच्चामो, जइ नाम कोइ तेसिं पथएज सम्मत्तं वा लभेज, सामी जाणइ-जहा ताणि संबुझिहिन्ति, ताहे तेसि विभागः१ सामिणा गोतमसामी विइज्जओ दिण्णो, सामी चंपं गतो, गोयमसामीऽवि पिटिचंपंगतो, तत्थ समवसरणं, गागलि पिठरो| जसवती य निग्गयाणि, ताणि परमसंविग्गाणि, धम्म सोऊण गागलीपुत्तं रजे अभिसिंचिकण मातापितिसहितो पबइओ, गोयमसामी ताणि घेत्तूण चंपं बच्चइ, तेसिं सालमहासालाणं चंपं वचंताणं हरिसो जातो-संसारातो उत्तारियाणित्ति, ततो सुभेणऽझवसाणेण केवलनाणं उत्पन्नं, तेसिपि चिंता जाया-जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पण्णनाणाणि सूत्राक दीप अनुक्रम शिक्केि कारिते, यावत्तौ प्रमजिती, साऽपि तयोमंगिनी श्रमणोपासिका जाता, तावपि एकादशानाम्पधीतवस्ती । अन्यदाच भगवान् राजगृहे समयप्रसृतः, ततो भगवान् निर्गतः चम्पा यतः प्रधावितः, तदा शालमहाशाली स्वामिनं पृच्छतः-आवां बजावः पृष्टचम्पा, यदि नाम कोऽपि तेषां प्रजेत् सम्यक्त्वं वा लमेत, स्वामी जानाति-यथा ते संभोत्स्यन्ते, तदा तयोः स्वामिना गौतमस्वामी द्वितीयको दत्तः, स्वामी चम्पां गतः, गौतमस्खाम्यपि पृष्ट चम्पां गतः, तन्त्र समवसरणं, गागली: पिटरो यशोमती च निर्गताः, ते परमसंविनाः, धर्म श्रुस्वागागली: पुत्रं राज्येऽभिषिच्य मातापितृसहितः प्रबजितः, गौतमस्वामी तान् गृहीत्वा चम्पां बजाति, तयोः शालमहाशालयोश्चम्पां बजतोहों जातः-संसारादुत्तारिता इति, ततःशुमेनाध्यवसायेन केवलज्ञानमुत्पन्न, तेषामपि चिन्ता जाता-यथा वयमेताभ्यां राज्य स्थापिताः पुनरपि धर्मे स्थापिताः संसाराम्भोचिताः, एवं चिन्तयता शुभेनाध्यवसायेन प्रयाणामपि केवलज्ञानं समुत्पन्नम्, एवं ते उत्पञ्चज्ञान ॥२८॥ म JABERatam inthirational rajandiaray.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~575~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy