SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...] (४०) प्रत सूत्राक तुंबवणसंनिवेसाओं निग्गय पिउसगासमल्लीणं । छम्मासियं छसु जयं माऊयसमन्नियं वंदे ॥ ७६४ ॥ व्याख्या-तुम्बवनसन्निवेशान्निर्गत पितुः सकाशमालीनं पाण्मासिकं षट्सु-जीवनिकायेषु यत-प्रयत्नवन्तं मात्रा च |समन्वितं वन्दे, अयं समुदायार्थः । अवयवार्थस्तु कथानकादवसेयः, तच्चेदम् वैइरसामी पुबभवे सक्कस्स देवरणो वेसमणस्स सामाणिओ आसि । इतो य भगवं वद्धमाणसामी पिहिचंपाए नयरीए सुभूमिभागे उज्जाणे समोसढो, तत्थ य सालो राया महासालो जुवराया, तेर्सि भगिणी जसवती, तीसे भत्ता पिठरो, पुत्तो य से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धर्म सोऊण भणइ-जं नवरं महासालं रजे अभिसिंचामि ततो तुम्हें पादमूले पचयामि, तेण गंतूण भणितो महासालो-राया भवसु, अहं पबयामि, सो भणइ-अहंपि पचयामि, जहा तुम्भे इह अम्हाणं मेढीपमाणं तहा पवइयस्सवित्ति, ताहे गागिली कंपिल्लपुरातो आणेउं रजे अभिसिंचितो, तस्स माया जसवती कंपिल्लपुरे नगरे दिणिया पिठररायपुत्तस्स, तेण ततो आणिओ,तेण पुण तेसिं दो पुरिससहस्सवाहिणीओ वनस्वामी पूर्वभवे शकस्य देवराजख वैश्रमणस्य सामानिक भासीत् । इतश्च भगवान् वर्धमानखामी चम्पायर्या नगर्या सुभूमिभाग बचाने समयस्तः, तत्र च शालो नाम राजा महाशालो युवराजः, तयोर्भगिनी यशोमती, तस्या भर्ती पिठरः, पुत्रश्च तस्या गागलीन म कुमारः, ततः शालो भगवतः समीपे धर्म श्रुत्वा भपति-यमवरं महाशालं राज्येऽभिषिञ्चामि, ततो युष्माकं पादमूले प्रत्रजामि, तेन गत्वा भणितो महायाला-राजा भव, अहं प्रवजामि, स भणतिअहमपि प्रव्रजामि, यथा यूयमिह अस्माकं मेडीप्रमाणातथा प्रवजितस्थापीति, तदा गागिलीः काम्पील्यपुरादानीय राज्येऽभिषिक्तः, तसा माता यशोमती काम्पील्यपुरे नगरे दत्ता पिठरराजपुत्राय, तेन तत आनीतः, तेन पुनस्लयो. सहस्रपुरुषवाहिन्यौ PARICS दीप अनुक्रम djanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: वज़स्वामिन: कथानक ~574~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy