SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७४१], भाष्यं [१२३...] (४०) -- - आवश्यक- ॥२७९॥ -- प्रत - सुत्रांक %- भावरूपं चेदं, कारणं च मोक्षस्य इति अधिकारभावनेति गाथार्थः । इत्थं कारणद्वारे अधिकार प्रदर्य पुनः कारण- हारिभद्रीद्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराह यवृत्तिः विभागः१ तित्थयरो किं कारण भासह सामाइयं तु अज्झयणं । तित्थयरणामगोत्तं कम्मं मे वेइयव्वंति ॥७४२ ॥ व्याख्या-तीर्थकरणशीलस्तीर्थकरः, तीर्थ पूर्वोक्तं, स 'किंकारणं किंनिमित्तं भाषते सामायिक त्वध्ययन?, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम्, अत्रोच्यते-'तीर्थकरनामगोत्र तीर्थकरनामसझं, गोत्रशब्दः सम्ज्ञा-18 यां, कर्म मया वेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः॥ तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसकइत्ता णं ॥ ७४३ ॥ व्याख्या-पूर्ववत् ॥ |णियमा मणुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ ७४४ ॥ | व्याख्या-पूर्ववदेव । इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधुना गणभृतामाशङ्काद्वारेण तच्छ्वणकारणं प्रतिपादयन्नाहगोयममाई सामाइयं तु किंकारणं निसामिन्ति।। णाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ ७४५ ॥ ॥२७९॥ | व्याख्या-गौतमादयो गणधराः 'किंकारणं तु' किंनिमित्तं, किंप्रयोजनमित्यर्थः, सामायिकं 'निशामयन्ति शृण्वन्ति, अत्रोच्यते-'नाणस्स' त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय-ज्ञाना), तादर्थे चतुर्थी, तेषां हि-16 % दीप % अनुक्रम A-% H onorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~561~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy