________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७४५], भाष्यं [१२३...]
(४०)
प्रत
सूत्राक
COM
भगवद्वदननिर्गतं सामायिकशब्दं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानं 'सुन्दरमङ्गुलभावानां' शुभेतरपदार्थानां 'उबलद्धी' त्ति उपलब्धये-उपलब्धिनिमित्तमिति गाथार्थः ॥ सा च सुन्दरमगुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम्, आह चहोड पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरीरया चेव ॥ ७४६ ।।।
व्याख्या-शुभेतरभावपरिज्ञानाद्भवतः 'प्रवृत्तिनिवृत्ती' शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती 'संयमतव' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधा-१ न्यख्यापनार्थ, तत्पूर्वकं च वस्तुतः सफल तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्येत्यमुनाउंशेन प्राधान्यख्यापनार्थमेवेत्यलं प्रसङ्गेन, तयोश्च संयमतपसोः 'पावकम्मअग्गहणं' ति पापकर्माग्रहणं कर्मविवेकश्च, तथा 'कारणं' निमित्त प्रयोजन यथासङ्ग्यम् , उक्तं च परममुनिभिः-'संथमे अणण्हयफले, तवे वोदाणफले' इत्यादि, अणण्यः -अनाश्रवः योदाणं कर्मनिर्जरा, कर्मविवेकस्य च प्रयोजनम् 'असरीरया चेवेति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः ॥ साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाहकम्मविवेगो असरीरयाय असरीरया अणाबाहा । होअणबाहनिमित्तं अवेयणमणाउलो निरुओ॥ ७४७॥ व्याख्या-कर्मविवेकः कर्मपृथग्भावः अशरीरतायाः कारणम् , अशरीरता 'अणावाहाए' त्ति अनावाधायाः कारणं १ संयमोऽनाभवफलः तपो व्यवदानफलं
दीप
अनुक्रम
24-0
JABERatinintamational
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~562~