________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७३२], भाष्यं [१२३...]
(४०)
प्रत
सूत्राक
मिको भावः सादिसपर्यवसान इति । उक्त औपशमिका, क्षायिकचतुर्भनिकायां तु ज्यादयः शून्या एव, क्षायिक चारित्र दानादिलब्धिपश्चकं च क्षायिको भावः सादिसपर्यवसाना, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात् , क्षायिकज्ञान-121 दर्शने तु सादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति । उक्तः क्षायिकः, क्षायोपशमिकचतुर्भ-18 निकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभन्यानां चरमभङ्ग इति । उक्तः क्षायोपशमिका, पारिणामिकचतुर्भशिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचर:-पुद्गलकाये व्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं
भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति, उक्तः पारिणामिकः । उक्कार्थसङ्ग्रहगाथा-बीयं दुतियादीPाया भंगा वजेत्तु विझ्ययं सेसे । भवमिच्छसम्मचरणे दिहीनाणेतराणुभवजिए ॥१॥ इति गाथार्थःना एत्थं पुण अहिगारो पमाणकालेण होइ नापब्वो। खेतमि कमि काले विभासियं जिणवरिंदेणं ॥७३३ ॥ है। व्याख्या-'अत्र पुनः' अनेकविधकालप्ररूपणायाम् 'अधिकारः' प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः ।
आह-'दवे अद्ध' इत्यादिद्वारगाथायां 'पगयं तु भावेणती' त्युक्त, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य र इत्युच्यमानं कथं न विरुद्ध्यत इति !, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाहे सामायिक भाषितमित्य| (औदयिकाद्यनुक्रमेण) द्वितीयं द्वितीयादीन् तृतीयादीन् भङ्गान् वर्जयित्वा शोषयोरपि द्वितीयं वर्जवित्वा (३-1-1-३-३ भनाः) भने मिथ्यात्वे (भन्येऽभम्वे च)(औ०) सम्पक्स्वे(मा.) चरणे (मतरूपे) (मायो) दर्शनज्ञानयोः मवादी अज्ञाने (भच्ये अभव्ये च) (पा.) अणौ मन्यावे जीवत्वे ॥१॥
दीप
अनुक्रम
T
Mahanesamaroo
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~554~