SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥२७५॥ Jus Educato “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७३० ], भाष्यं [१२३...] प्रमाणमेव कालः प्रमाणकालः, पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः । द्वारं । इदानीं वर्णकालस्वरूप प्रदर्शनायाह पंचण्डं वण्णाणं जो खलु वण्णेण कालओ वण्णो । सो होइ वण्णकालो वणिजइ जो व जं कालं ॥ ७३१ ॥ व्याख्या–पञ्चानां शुक्लादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, 'वण्णिजइ जो व जं कालं ति वर्णनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स वर्णकालः, वर्णप्रधानः कालो वर्णकाल इति गाधार्थः ॥ इदानीं भावकालः प्रतिपाद्यते - भावानामौदयिकादीनां स्थितिर्भावकाल इति, आह च सादी पज्जवसिओ चभंगविभागभावणा एत्थं । ओदइयादीयाणं तं जाणसु भावकालं तु ॥ ७३२ ॥ व्याख्या - सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् ?- औदयिकादीनां भावानामिति, ततश्च | योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थ:- औदायको भावः सादिः सपर्यत्र| सानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र विभागभावना - औदयिक चतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः - नारकादीनां नारकादिभवः खल्बौ ॥२७५॥ | दयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभव्यानां चरमभङ्ग | इति । उक्तः औदयिकः, औपशमिकचतुर्भङ्गिकायां तु द्व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपश For Fans at Use Only हारिभद्रीयवृत्तिः विभागा १ ~ 553~ ancibrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy