SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७२४], भाष्यं [१२३...] (४०) प्रत भावश्यक-दतिसिओ गामं पविडो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अणुरत्ता, होकारंतस्सविण ठाति, सो उठित्ता हारिभद्री गतो, सावि तं पलोएंती तहेव उ[यत्तेति, जाहे अद्दिस्सो जाओ ताहे तहठिया चेव रागसंमोहियमणा उयल्ला एवं रागज्झ- यवृत्तिः ॥२७२॥ वसाणे भिजति आउंति। तथा स्नेहाध्यवसाने सति भिद्यते आयुर्यथा-एगस्स वाणियगस्स तरुणी महिला, ताणि परोप्परम-विभागः१ तीवमणुरत्ताणि, ताहे सो वाणिजगेण गतो, पडिनियत्तो वसहि एक्काहेण ण पावइ, ताहे वयंसगा से भणति-पिच्छामो किं सच्चो अणुरागो न वत्ति ?, ततो एगेणागंतूण भणिया-सो मउत्ति, तीए भणियं-किं सच्चं?, सच्चं सञ्चंति, ततो तिन्निवारे पुच्छित्ता मया, इयरस्स कहियं, सोऽवि तह चेव मतो । एवं स्नेहाध्यवसाने सति भिद्यते आयुरिति, आह-रागस्नेहयोः कः प्रतिविशेष इति?, उच्यते, रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्त्वपत्यादिगोचरः स्नेह इति, भयाध्यवसाने भिद्यते आयुर्यथा सोमिलस्येति-बारवतीए वासुदेवो राया, वसुदेवो से पिया देवई माया, सा कंचि महिलं| पुत्तस्स थर्ण देति दळूण अद्धिति पगया, वासुदेवेण पुच्छिया-अम्मो ! कीस अद्धितिं पकरेसि, तीए भणियं-- सुत्रांक SAHARSAGAR दीप अनुक्रम ॥२७॥ तृषितो ग्राम प्रविष्टः, तस्मै तरण्याऽऽनीतमुदकं, सच पीतवान्, सा तमिञ्चनुरक्ता, हुशारणत्यपि न तिष्ठति, स उत्थाय गतः, सापि तं प्रलोकयन्ती। तयैव स्थितेति (2) बदाऽदृश्यो जातस्तदा तथास्थितब रागसंमूदमना मृता । एवं रागाध्यवसानेन भिद्यते आयुरिति । एकस्य वणिवतरुणी महिला, तो परस्परमतीव अनुरक्ती, तदा स वाणिज्याय गतः, प्रतिनिवृत्ती यसतिमेकाहेन न प्राप्स्यति, तदा वयस्थालय भणन्ति-प्रेक्षामहे किं सत्योऽनुरागो च येति, तत एकेनागत्य भणिता-स मृत इति, तवा भणितम्-सिस्र्य, सत्यं सत्यमिति, ततःत्री वारान् पृष्ठा मुता, इतरी कथितं, सोऽपि तथैव मृतः। द्वारिकार्या वासुदेवो राजा, वसुदेवस्तस्य पिता देवकी माता, सा काशिन्महिला पुत्राय स्तन्यं ददतीं दृष्ट्वाति प्रयता, वासुदेवेन पृष्टा-अम्ब! किमति प्रकरोषि!, तया भणितम् * ताहे पत्तेति प्र. Standinary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~547~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy