________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२०], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
ऊससि नीससिअं, निच्छूढे खासि च छीअं च । णीसिंघियमणुसारं, अणकखरं छेलियाईअं ॥२०॥
व्याख्या-उच्चसनं उच्छुसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवनं निध-यूतं, काशनं काशितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, निःसिंङ्घनं नि:सिवितं, अनुस्वारवदनुस्वार, अिनक्षरमपि यदनुस्वारवदुचायेते हुङ्कारकरणादिवत् तत् 'अनक्षर-15 मिति' एतदुच्छसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टितं च अनक्षरश्रुतमिति । इह चोच्छ्वसितादि द्रव्यश्रुतमात्र,
ध्वनिमात्रैत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं,तस्य तद्भावेन परिणतत्वात् । आह-यद्येवं है किमित्युपैयुक्तस्य चेष्टापि श्रुतं नोच्यते,? येनोच्छसिताद्येवोच्यते इति, अत्रोच्यते, रूढा, अथवा श्रूयत इति श्रुतं, अन्वर्थसंVाज्ञामधिकृत्य उरसितायेव श्रुतमुच्यते, नचेष्टा, तेदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः ॥२०॥ | उक्तमनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वार' तत्र संज्ञीति कः शब्दार्थः 1, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च | त्रिविधः-दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद, यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संज्ञिनैः श्रुतं संज्ञिश्रुतं, | आदिना सीकारपूरकाराधाः. २ घरपटादिषद्वाप्यवाचकभावतथा न परिणामीति मात्रग्रहण का सूचकत्वात्. करचरणादिक्रियाया अपि विवक्षितार्थ | | सूचकरबादाह. ५वतोपयुक्तस्व. श्रवणव्यवहाररूपया शास्त्रशलोकप्रसिद्धया, रूढी विशेषामहे माह-अथवेत्यादि. 6 निरर्थकार्यशून्यनिरासेन ९ अषणलक्षणान्वर्धस्याभावात् १० आदिना सेण्टितसीत्वारायाः, उच्छसितादीनामन्यावाद भनक्षरत्वमनुस्खारादीनां वर्णाचयवस्वाद्विशेषदर्शनाय चेदम् १५ यथोत्तरविशुनप्रमोसनेन शापितमाह 'सणिति असविणति य, सबसुए कालिनोवपुसेणं' (वि० ५२) २(मन्धीवृत्तिः ३६१०) १३ दीर्घकाकिफीसंज्ञया. •णीसंधिय०+२-२-३ निःसहनं २-१ अक्षरमपि भुतज्ञानो.
दीप
अनुक्रम
T
SAREauratonintenational
~ 52~