________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६८०], भाष्यं [११९...]
(४०)
ACC
प्रत
सूत्राक
R
अम्भवणाए मरुओ वानरओ चेव होइ दिढतो । गुरुकरणे सयमेव उ वाणियगा दुणि दिलुता ॥ ६८०॥
व्याख्या-अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकर गे स्वयमेव तु वणिजी द्वौ दृष्टान्त इति समासार्थः ॥ व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि
एगेस्स साहुस्स लडी अस्थि, सो ण करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भणइ-को में अम्भत्थेद, आयरिएण भणिओ-तुम अम्भस्थणं मग्गंतो चुक्चिहिसि, जहा सो मरुगोत्ति । एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए नरिंदजणवदेसुं दाणं दाउमभुडिएमु ण तत्थ बच्चइ, भजाए भणितो-जाहि, सो भणइ-एगं ताव सुद्दाणं परिग्गहं| करेमि, वीयं तेसिं घरं वच्चामि , जस्स आसत्तमस्स कुलस्स कर्ज सो मम आणेत्ता देउ, एवं सो जावज्जीवाए दरिदो जातो। एवं तुमंपि अब्भत्थर्ण मग्गमाणो चुकिहिसि निजराए, एतेसिं बालबुड्डाणं अण्णे अत्थि करेंतगा, तुज्झवि एस लद्धी एवं चेव विराहित्ति । ततो सो एवं भणिओ भणइ-एवं सुंदरं जाणंता अप्पणा कीस न करेह !, आयरिया
एकस्य साधोलेब्धिरसि, स न करोति वैवावृत्त्वं बालदानामिति,भाचार्यप्रतिचोदितो भणति-को मामभ्यर्धयते ?, आचार्येण भणितः-स्वमभ्वर्धनां मार्गयन् अश्यास, यथा स मरुका (माह्मणः ) इति । एको माह्मणो ज्ञानमदमत्तः कार्तिकपूर्णिमाया नरेन्द्रजनपदेषु दानं दातुमभ्युस्थितेषु न तन्त्र मजति, भार्यया भणितः-याहि, स भणति-पकं तावत् शहाणा प्रतिग्रहं मोमि, द्वितीयं तेषां गृहे मशामि, यस्याससमस कुलस्य कार्य स महमानीय ददातु, एवं स यावजी दरिद्रो जातः । एवं त्वमप्यभ्यर्थनां मार्गयन् प्रश्यसि निर्जरायाः, एतेषां बालवृद्धानामन्ये सन्ति कत्तार, सवाप्येषा कम्धिरेवमेव नश्यति । ततः स एवं भणितो भणति-एवं सुन्दरं जानाना आत्मना कुतो न कुरुत, पाचार्या
दीप
अनुक्रम
RC-Re%%
ASSACRICKASS
AREaintun
Sarwajaniorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~526~