SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६७९], भाष्यं [११९...] (४०) प्रत सुत्रांक हारिभद्रीआवश्यक आहारलयणादिणा सम्म पडियरिओ, पतिदियहं च सुद्धत्तणओ एवं वहइ, न तस्स बलाभिओगो पवत्तइ । अवरो पुण मगहादिजणवए जातो आसो, सोऽवि दमिजिउकामो वेथालियं अहिवासितो, मायरं पुच्छर-किमयंति, तीए भणियं विभागः१ ॥२६१॥1कलं पाहिजसि तं, सयमेव खलिणं गहाय बहतो नरिंदै तोसिजासि, तेण तहा कयं, रण्णावि आहारादिणा सबो से उवयारो कओ, माऊए सिहं, तीए भणितो-पुत्त ! विणयगुणफलं ते एय, कलं पुणो मा खलिणं पडिवजिहिसि, मा वा15 बहिहिसि, तेणं तहेव कयं, रण्णावि खोखरेण पिट्टित्ता बला कवियं दाऊण वाहिता पुणोऽवि जवसं से णेरुद्धं, तेण माऊए| सिह, सा भणइ-पुत्त ! दुच्चेट्ठियफलमिणं ते, तं दिहोभयमग्गो जो ते रुच्चइ तं करेहिसि । एस दिईतो अयमुवणओ-जो। ४ सय न करेइ वेयावच्चादि तत्थ बलाभिओगोऽवि पयट्टाविजइ जणवयजाते जहा आसेत्ति । तस्माद्वलाभियोगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युत इच्छाकारं दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥ आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारकरणमयुक्तमेवेत्याशझ्याह आहारलयनादिना सम्पर प्रतिचरितः, प्रति दिवसं च शुद्धत्वादेवं वहति, न तस्य बलाभियोगः प्रवर्तते । अपरः पुनर्मगधादिजनपदजातोऽना, सोऽपि दमवितुकामो वैकालिकमधिवासितः, मातरं पृच्छति-किमेतदिति , तया भणितं-कावे वाहासे (वाहयिष्यतासे)वं, (तत्) खषमेव कविकं गृहीत्वा बदन् नरेन्द्र तोपषितासि (ये!),तेन तथा कृतं, राज्ञाऽपि माहारादिना सर्वस्तस्योपचारः कृतः, मात्रे शिर्ष, तया भणित:-पुष विनयगुणफळ तवैतत् । । ॥२६१॥ कल्ये पुनर्मा कविकं प्रतिपविष्टाः, मा चा वाक्षी, तेन तथैव कृतं, राज्ञाऽपि खोखरेण (प्रतोदेन कशया वा) पिहयित्वा बकारकविकं दवा वाहयित्वा पुनरपि यवसं तस्य निरुद्धं, तेन मान्ने शिष्टं, सा भणति-पुत्र ! दुवेष्टितफलमिदं तव, तदृष्टोभयमार्गो वस्तुभ्यं रोचते तं कुर्याः । एव दृष्टान्तोऽयमुपनयः-या स्वयं न करोति वैवावृत्यादि तत्र बलाभियोगोऽपि प्रवत्यते जनपदजाते यथास इति. दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~525~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy