________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
* *
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [६७७ ], भाष्यं [ ११९...]
प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः ॥ एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः-प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च
जह जचबाईलाणं आसाणं जणवएसु जायाणं । सयमेव खलिणगहणं अहवावि बलाभिओगेणं ।। ६७८ ॥ | पुरिसजाएऽवि तहा विणीयविणयंमि नत्थि अभिओगो। सेसंमि उ अभिओगो जणवय जाए जहा आसे ॥६७९॥
व्याख्या—यथा जात्यवाह्वीकानामश्वानां जनपदेषु च-मगधादिषु जातानां, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं - कविकमभिधीयते, एष दृष्टान्तः, अयमर्थोपनयः - पुरुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, 'विणीयविणयंमि' त्ति विविधम्-अनेकधा नीतः प्रापितः विनयो येन स तथाविधः तस्मिन् नास्त्यभियोगो जात्यबाहीकाम्बवत्, 'सेसंमि उ अभिओगो' त्ति शेषे - विनयरहिते चलाभियोगः प्रवर्त्तते, कथं?- जनपदजाते यथाऽम्बे इति गाथाद्वयसमुदायार्थः ॥ अवयवार्थस्तु कथानकादवसेयः, तश्चेदम् —
बलसिए एगो किसोरो, सो दमिज्जिकामो बेयालियं अहिवासिऊण पहाए अग्घेऊण वाहियालिं नीतो, खलिणं से ढोइयं, सयमेव तेण गहियं विणीयोत्ति । तत्तो राया सयमेवारूढो, सो हिययइच्छियं वूढो, रण्णा उयरिऊण
१०वाहणार्णति प्र० २ बाल्डीकविषये एकोऽव किशोरः, स दमयितुकामो वैकालिकमधिवास प्रभावेऽवित्वा बाझा भीतः कविकं तस्मै होकितं स्वयमेव तेन गृहीतं, विनीत इति । ततो राजा स्वयमेवारूढः, स हृदयेप्सितं व्यूढः राज्ञोती
For Party
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 524~
crayon