SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६५९], भाष्यं [११९...] (४०) 457 प्रत सूत्राक इति गाथार्थः । उक्तः सामायिकार्थसूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुलय काल-IN द्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् 'अन्तरङ्गबहिरङ्गासायोश्चान्तरङ्ग एवं विधिलवान्' इति परिभाषासामोदिति, नियुक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति । स च कालो नामाद्येकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽहदब्वे अद्ध अहाउय उवकमे देसकालकाले यो तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥६६०॥ दारगाहा॥ | व्याख्या-तत्र 'द्रव्य' इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धेति चन्द्रसूर्यादिक्रियाविशिष्टोऽतृतीयद्वीपसमुद्रान्तर्ववंद्धाकालः समयादिलक्षणो वाच्यः, तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा 'उपक्र-1 मकाल' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरं, ततश्चाभीष्टवस्त्ववाप्स्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः काल-11 शब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिका, कालो मरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः, चः समुच्चये, तथा च प्रमाणकालः' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्ण| कालः, 'भावि'त्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं तु भावेनेति भावकालेनाधिकार इति गाथासमुदायार्थः ।। साम्प्रतमवयवार्थोऽभिधीयते-तत्राद्यद्वारावयवार्धाभिधित्सयाऽऽह चेयणमचेयणस्स व व्वस्स ठिइ उ जा चउवियप्पा । सा होइ दव्यकालो अहवा दवियं तु तं चेव ॥६६१ ॥ Ix दीप अनुक्रम utana langionary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: काल, तस्य द्रव्य-भाव आदि एकादश-भेदानां स्वरुपम् वर्णयते ~516~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy