________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६५४], भाष्यं [११९...]
(४०)
आवश्यक- ॥२५॥
हारिभद्रीयवृत्तिः विभागः१
प्रत
सुत्रांक
RRCRACCESS
वारस सोलस अट्ठारसेव अट्ठारसेव अड्डेव । सोलस सोल तहेकवीस चोद सोले यसोलेय ॥ ६५४ ॥दारं ॥ निगदसिद्धा । सर्वायुष्कप्रतिपादनायाहपाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचणउई य ॥ ६५५॥ अत्तरिच वासा तत्तो यावत्तरिंच वासाई। बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥६५६॥ दारं॥ गाथाद्वयं निगदसिद्धमेव । आगमद्वारावयवार्थ प्रतिपादयन्नाह-- सव्वे य माहणा जच्चा, सब्वे अज्झावया विऊ । सब्वे दुवालसंगी य, सव्वे चोदसपुब्बिणो॥ ६५७॥ दारं ॥ ___ व्याख्या सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, 'विद्वांसः' पण्डिताः, । अयं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्ण
ज्ञापनार्थमाह-सर्वे चतुर्दशपूर्षिण इति गाथार्थः ॥ परिनिर्वाणद्वारमाहपरिणिव्या गणहरा जीवते णायए णव जणा उ । इंदभूई सुहम्मो य रायगिहे निव्वुए वीरे ॥ ६५८ ॥ दारं ॥
निगदसिद्धा । तपोद्वारप्रतिपादनायाहमासं पाओवगया सव्वेऽवि य सव्वलद्धिसंपण्णा । बजरिसहसंघयणा समचउरंसा य संठाणा ॥६५९॥
व्याख्या-'मासं पायोवगय'त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः-प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थमाह-सर्वेऽपि च सर्वलब्धिसम्पन्नाः-आमोषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्राश्च संस्थानत
दीप
अनुक्रम
॥२५६॥
K
amorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 515~