SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६५०], भाष्यं [११९...] (४०) प्रत सूत्राक व्याख्या-त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोग व्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतसगोत्राः मौर्याकम्पिकाचलभातर इति, कौण्डिन्यसगोत्री द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ।। द्वारम् ॥ अगारपर्यायद्वारव्याचिख्यासयाऽऽह पण्णा छायालीसा बायाला होइ पण्ण पण्णा य । तेवण्ण पंचसठी अडयालीसा य छायाला ॥५०॥ व्याख्या-पञ्चाशत् पटुत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पश्चाशच्च त्रिपञ्चाशत् पश्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ छत्तीसा सोलसगं अगारवासोभवे गणहराणं । उमस्थयपरियागं अहम कित्तइस्सामि ॥ ६५१ ॥ दारं ॥ व्याख्या-पत्रिंशत् षोडशकम् 'अगारवासों' गृहवासो यथासक्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । द्वारम् । अनन्तरद्वारावयवार्थपतिपिपादयिपयाऽऽह पश्चाद्धे-छद्मस्थपर्याय 'यथाक्रम' यथायोग कीर्तयिष्यामि इति गाथार्थः॥ तीसा बारस दसगं बारस बायाल चोइसदुगंच।णवगंवारस दस अट्टगं च छउमत्थपरियाओ ॥६५२॥ दारं॥ गाथेय निगदसिद्धा ॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाहएउमस्थपरीयागं अगारवासं च वोगसित्ता णं । सवाउगस्स सेसं जिणपरियागं बियाणाहि ॥ ६५३ ।। व्याख्या-उनास्थपर्यायम् अगारवासं घ व्यवकलग्य सर्वायुष्कस्य शेष जिनपर्यायं विजानीहीति गाथार्थः ॥ स चायं जिनपर्याय: दीप अनुक्रम T AREaintaina JEngiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 514 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy