SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६३३], भाष्यं [११९...] (४०) प्रत सुत्रांक आवश्यक- छिपणमि संसर्यमी जिणेण जरमरणविप्पमुफेणं । सो समणो पब्वहओ तिहि उ सह खंडियसपहिं ।। १३३॥ हारिभद्रीव्याख्या-पूर्ववत् । नवमो गणधरः समाप्तः।। सायदृत्तिः ॥२५३॥ ते पव्वइए सो मेयजो आगच्छई जिणसगासं । बच्चामि ण वंदामी वंदित्ता पञ्जुवासामि ॥ ६३४ ॥ विभागः१ व्याख्या-पूर्ववन्नवरं मेतार्यः आगच्छतीति । आभट्ठो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गोत्तेण य सब्वण्णू सव्वदरिसीणं ।। ६३५ ॥ सपातनिका व्याख्या पूर्ववदेव।। [किं मण्णे परलोगो अस्थि णस्थित्ति संसओ तुजतं । वेपपयाण य अत्थं ण याणसी तेसिमो अत्यो ॥ ६३६ ।।। BI व्याख्या-किं परलोको-भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि-विज्ञानघने त्यादीनि, तथा 'स वै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विधाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः १, तस्यात्मनोऽपच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः-तत्र 'विज्ञानघने'त्यादीनां पूर्ववद्वाच्यं, न च भूतसमुदायधर्मश्चैतन्य, कचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य दीप अनुक्रम ॥२५३॥ T wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~509~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy