________________
आगम
(४०)
“आवश्यक”- मूलसूत्र
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
आवश्यक-
प्रत
॥२३॥
सुत्राक
यथा घटैपट' इति 'च्या हस्ती' इत्येवमादयः एते चानन्ता इति,तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति। हारिभद्रीआह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् | यवृत्तिः |भिन्नाच्चि, अभिधेयभेदे च अभिधानभेदसिद्ध्या अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा-परमाणुः, द्विप्र-विभागः१ देशिको, यावद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेष्दा यथा-परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनि|मित्तत्वात् , इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं-"अणंता गमा अणंता पजवा" अमुमेवार्थ || चेतस्यारोप्याह---'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृमयः श्रुतज्ञाने भवन्ति ज्ञातव्या |
दीप
अनुक्रम
मलयगिरीयायो वृत्ती 'बटः पट इत्यादि म्यान खीत्येवमादि' इति । अबाध उदाहरणे स्वरान्तरित : संयोगः द्वितीयस्मिंस्तु स्वरानन्तरित इति दृष्टान्तयं. २ संयोगा ३ संयोगः जे हमह केवलो से सवण्णसहिमओ व पजवेऽयारो । ते तस्स सपजाया, सेसा परपजवा सो ॥ १८॥ चायसप-८ जायविसेसणाइणा तस्स जमुवति । सधणमिवासंबई, भवन्ति तो पळवा तस्स ॥ १८॥ इति (विशेषावश्यकवचनात् ). ५ विपञ्चाशतः. ६ पदार्थपाम्देन जगत्रयाभिधानव भिमाचे संयोगबहुत्याभावादाह. अन्यथा अभिधेयस्वरूपाख्यानानुपपत्ते, कार्यस्थले सांकेतिक स्पलेऽपिच न न भिन्नान्यभिधानानि. विशिष्टैकशब्देनानेकाभिधेवाभिधानविचारमाश्रित्य, एकस्मिन्नपि वा वाश्येऽनन्ताभिधानाभ्युपगमनायकत्रेत्यादि. ९ सूक्ष्मवसूक्ष्मायो- गिरवापरपरमाणुसंयोगहीनत्वाविनाविस्वाश्यवानारम्यत्यादिना प्रवृत्तिः शब्दानामेषामत्र. १०इह गमा अशंगमा गृहमन्ते, अर्थगमा नामार्थपरिच्छेदास्ते चानन्ताः इति नन्दीवृत्ती. + घटः पटः १-२-४-५. हयादि २-४. न्यानो १.६ज्यान खी १.पिमियरवाए २-४-५, धर्मभेदो १-२-३-४.
॥२३ ।।
~ 49~