SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५७९], भाष्यं [११९...] (४०) प्रत सूत्राक रावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवत्योदयस्तदुपप्रदिदर्शयिषुराहवित्ती उ सुवपणस्सा पारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीतीदाणं तु चकिस्स ॥५८०॥ | व्याख्या-'वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्ध च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, तथा तावत्य एव कोव्यः प्रीतिदानं तु,केषामित्याह-चक्रवर्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् , इति गाथार्थः ॥५८०॥ एवं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ॥५८१॥ व्याख्या-एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तुरूप्पं तु 'केशवा' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिनियुक्तेभ्यो वेदितव्या, 'पीईदाणं सतसहस्स' ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथाङ्कः॥ ५८१॥ किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याहभत्तिविहवाणुरूपं अण्णेऽवि य देति इन्भमाईया। सोऊण जिणागमणं निउत्तमणिओइएसुं वा ॥ ५८२॥ व्याख्या-भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो-महाधनपतिः, आदिशब्दात् नगरपामभोगिकादयः, कदा:-श्रुत्वा जिनागमनं,केभ्यो ?-नियुक्तानियोजितेभ्यो वेति,गाथार्थः।।५८२॥ तेषामित्थं प्रयच्छतां के गुणा इति',उच्यते दीप अनुक्रम T Swlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 478~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy