SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५८३], भाष्यं [११९...] (४०) आवश्यक ॥२३॥ वत्तिः प्रत सूत्राक देवाणुअसि भत्ती पूषा थिरकरण सत्तअणुकंपा। साओदय दाणगुणा पभावणा चेव तिस्थस्स ॥ ५८३ ॥ हारिभनी व्याख्या-देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृतेति, तथा विभागा? सातोदयवेदनीय बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ ५८३॥ द्वारं ॥ साम्प्रतं | | देवमाल्यद्वाराषयवार्थेमधिकृत्योच्यते-तत्र भगवान प्रथमां सम्पूर्णपौरुषी धर्ममाचष्टे, अवान्तरे देवमाल्यं प्रविशति, बलि-1 है रित्यर्थः, आह-कस्तं करोति इति ?, उच्यते राया व रायमचो तस्सऽसई परजणवओ वाऽवि। दुबलिखंडियवलिछडियर्तदुलाणाढगं कलमा ॥५८४॥ - ब्याख्या-राजा वा' चक्रवर्तिमण्डलिकादि: 'राजामात्योवा' अमात्यो-मन्त्री,तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, प्रामादिषु जनपदो वा, अत्र जनपदशब्देन तनिवासी लोकः परिगृह्यते, Pस किंविशिष्टः किंपरिमाणो वा क्रियत इति !, आइ-'वुब्बली'त्यादि,तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटि-2 तानां तन्दुलानाम् आढक-चतुःप्रस्थपरिमाणं, 'कलमे ति प्राकृतशैल्या कलमानां-तन्दुलानाम् इति गाथार्थः ॥५८४॥ है किंविशिष्टानामिति? आह | ॥२३८॥ भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं। कीरह बली मुरावि यतत्थेव छुहंति गंधाई ॥५८५ ॥ व्याख्या-विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं-पुनरानयनमिति, विभका दीप अनुक्रम JanEas Janatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 479~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy