SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२४], भाष्यं [११४...] (४०) प्रत सुत्रांक आवश्यक- दोहणाणि काऊण निग्गओ, ते य गोणा अडविं पविठ्ठा चरियबगस्स कज्जे, ताहे सो आगतो पुच्छति-देवजग ! कहिं ते हारिभद्रीबइल्ला ?, भगवं मोणेण अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा। यवृत्ति ॥२२६॥ विभागा१ इमेण, जाव दोनिवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भणति-एक्का चेव जाव इयरेण कण्णेण निग्गता ताहे भग्गा ।-कण्णेसु तर तत्तं गोवस्स कर्य तिविड्णा रण्णा । कण्णेसु वद्धमाणस्स तेण छूढा कडसलाया ॥१॥ भगवतो तद्दारयणीयं कम्म उदिणं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेजो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति थुणति य, वेजो तित्थगरं पासिऊण भणति-अहो भगवं सबलक्खणसंपुण्णो किं पुण ससल्लो, ततो सो| वाणियओ संभंतो भणति-पलोएहि कहिं सल्लो ?, तेण पलोएतेण दिवो कण्णेसु, तेण वाणियएण भण्णइ-णीणेहि एवं 1 दोहनानि कृत्वा निर्गतः, तौ च बलीवो अटवीं प्रविष्टौ चरणरूप कार्याय, तदा स आगतः पृच्छति-देवायक! कती बक्षीवदौ १, भगवान् मौनेन तिष्ठति | तदा सपरिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन एकाऽनेन, यावरे अपि मीलिते तदा मूले भमे, मा कश्चिदुत्वनीरिति । केचिजणस्तिएकैव यावदितरेण कर्णेन निर्गता तदा भना।-कर्णयोः तसं वपुर्गोषस्य कृतं त्रिपृष्ठेन राज्ञा । कर्णयोवर्धमानस्य तेन क्षिप्ते कटशलाकि ॥३॥ भगवतस्तद्वारा ॥२२६॥ वेदनीयं कर्मोदीण । ततः स्वामी मध्यमा गतः, तत्र सिद्धार्थो नाम वनिक, तस्स गृहे भगवानतिगतः, तख च मित्रं खरको नाम वैधः, तौ द्वावपि सिद्धार्थगृहे पतितः, स्वामी भिक्षा प्रविष्टा, पणिक वन्दते सौति च, बैधतीर्थकरं दृष्ट्वा भणति-बहो भगवान् सर्वलक्षणसंपूर्णः किं पुनः सशक्यः, ततः स वणिक |संमान्तो भणति-पक्षोकय क शल्य १, तेन प्रलोकयता र कर्णयोः, तेन पणिजा भण्यते-यपनय एतत् SASARASAROSARE दीप अनुक्रम Myanmitraryorg मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 455~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy