SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [-1 मूलं [- / गाथा-], निर्बुक्तिः [ ५२४] भाष्यं आयं [ ११४...]] महातवस्सिस्स पुण्णं होहितित्ति, तबवि मज्झवि, भणति-निष्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेलदोणीए निवज्जाविओ भक्खिओ य, पच्छा बहुएहिं मणूसेहिं जंतिओ अतो य, पच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिज्जतिसु भगवता आरसियं, ते य मणूसे उप्पाडित्ता उडिओ, महाभेरवं उज्जाणं तत्थ जायं, देवकुलं श्व, पच्छा संरोहणं ओसहं दिन्नं, जेण ताहे चैव पडणो, ताहे वंदित्ता खामेत्ता य गया । सबेसु किर उवसगेसु कयरे दुबिसहा ?, उच्यते, कडपूर्वणासीयं कालचकं एयं चैव सर्वं निक्कड्किज्जतं, अहवा - जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण जवरि कालचकं उक्कोसगाण उवरिं समुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चैव निहिता । गोवो अहो सत्तमिं पुढविं गओ । खरतो सिद्धत्थो य देवलोगं तियमवि उदीरयंता सुद्धभावा । गता उपसर्गाः । - १ महातपस्विनः पुण्यं भविष्यतीति, तजापि ममापि भणति-निष्पत्तिकर्मा भगवान्लेच्छति, तदा प्रतिवारितो यावदृष्ट उद्याने प्रतिमया स्थितः, तापधानि गृहीत्वा गती, तत्र भगवान् तैरुद्रोण्यां निमज्जितः प्रक्षितश्च पश्चाद्बहुभिर्मनुष्यैयन्त्रित भकान्त, पचात्संवंशकेन गृहीत्वा कर्षिते तत्र सरुधिरे शलाके आकृष्टे, तयोश्वाकृष्यमाणयो भंगवताऽऽरसितं तां मनुष्यानुत्पाक्योस्थितः महाभैरवमुधानं तत्र जातं, देवकुलं च पचासंरोहणमौषधं दत्तं येन तदैव प्रगुणः, तदा वन्दित्वा क्षमयित्वा च गतौ। सर्वेषु किलोपसर्गेषु कतरे दुर्विषहाः १, उच्यते, फटपूतनाशीतं कालचक्रमेतदेव शल्यं निकृष्यमाणम्, अथवा जघन्यानामुपरि कटपूतनाशीतं मध्यमानामुपरि कालचक्रमुःकृष्टानामुपरि शल्योद्धरणम् । एवं गोपेनारख्या उपसर्ग गोपेनैव निहिताः । गोपोऽधः सप्तम पृथिवीं गतः । खरकः सिद्धार्थ देवलोकं गतौ तीनामपि ( वेदनां) उदीरयन्तौ शुद्धभाव। Education intrational For Funny मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 456 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy