SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०१], भाष्यं [११४...] (४०) आवश्यक यवृत्तिः ||२१६॥ प्रत सुत्रांक ************ उल्लवेइ, को माणुसो देवेण न चालिज्जइ?, अहं चालेमि, ताहे सको तं न वारेइ, मा जाणिहिइ-परनिस्साए भगवं तवो- हारिभद्रीकम्मं करेइ, एवं सो आगओधूली पिचीलिआओ उईसा चेव तहय उण्होला। विछय नउला सप्पा य मूसगा चेव अट्ठमगा ॥५०२॥ ति विभागा१ हत्थी हत्थीणिआओ पिसायए घोररूव वग्धो य । थेरो थेरीह सुओ आगच्छह पक्कणो य तहा ॥५०३ ॥ खरवाय कलंकलिया कालचक तहेव य । पाभाइय उवसग्गे वीसइमो होइ अणुलोमो ॥ ५०४॥ सामाणिअदेवहि देवो दावेह सो विमाणगओ। भणइ य वरेह महरिसि! निष्फत्ती सग्गमोक्खाणं ॥५०५॥ उवहयमइविषणाणो ताहे वीरं बहु प्पसाहेउ । ओहीए निज्झाइ झायह छज्जीवहियमेव ॥ ५०६॥ । ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सबसोत्ताणि पूरियाणि, निरुत्सासो जाओ, तेण सामी तिलतुसतिभागमित्तंपि झाणाओ न चलाइ, ताहे संतोतं तो साहरिता ताहे कीडिआओ विउधह बजतुंडाओ, |ताओ समंतओ विलम्गाओ खायंति, अण्णातो सोत्तेहिं अन्तोसरीरगं अणुपविसित्ता अण्णेणं सोएणं अतिंति अण्णेण णिति, दीप अनुक्रम * बलपति, को मनुष्यो देवेन नचायते, मई चालवामि, तदा शकतं न चारयति, मा शासीत् परनिश्चया भगवान् तपःकर्म करोति, एवं स आगतः । तदा खामिन उपरि भूलिवर्षा वर्षवति, पवाक्षिणी कौँ च सर्वश्रोतांसि पूरितानि, निरुप्यासी जातः, तेन स्वामी तिनुपविभागमात्रमपि ध्यानान | चलति, तदा श्रान्तस्तां तसः सहस्य तदा कीटिका विकृति वज्रनुपिडकाः, ताः समन्ततो बिलमा खादन्ति, अभ्यश्यात् श्रोतसोऽन्तःशरीरमनुप्रविश्यान्येन श्रोत| सातिषान्ति (अन्येन नियान्ति), बहु सहाचे प्रा. + जाव प्र.. पालिको प्रक ॥२१६॥ * ** wwwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 435~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy