SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४९७], भाष्यं [११४...] (४०) प्रत सूत्राक ततो सामी दढभूमि गओ, तीसे बाहिं पेढालं नाम उजाणं, तत्थ पोलासं चेइअं, तत्थ अहमेणं भत्तेणं एगराइयं | पडिम ठिओ, एगपोग्गलनिरुद्धदिही अणमिसनयणो, तस्थवि जे अचित्ता पोग्गला तेसु दिहि निवेसेइ, सचित्तेहिं दिहि। अप्पाइजइ, जहासंभवं सेसाणिवि भासियबाणि, इसिंपन्भारगओ-ईसि ओणयकाओसक्कोअ देवराया सभागओभणइ हरिसिओ वयणं। तिपिणवि लोग समस्था जिणवीरमण न चालेखं ॥४९८॥ इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अस्थाणीवरगओ हरिसिओ सामिस्स नमोकार | काऊण भणति-अहो भगवं तेलोकं अभिभूअ ठिओ, न सका केणइ देवेण या दाणवेण वा चालेसोहम्मकप्पवासी देवो सकस्स सो अमरिसेणं । सामाणिअ संगमओ बेइ सुरिंदं पडिनिविट्ठो ॥ ४९९ ॥ तेल्लोकं असमत्थंति पेहए तस्स चालणं काउं । अज्जेव पासह इमं ममवसगं भट्ठजोगतवं ॥५०॥ अह आगओ तुरंतो देवो सफस्स सो अमरिसेणं । कासी य हउवसग्गं मिच्छट्ठिी पडिनिविट्ठो ॥५०१॥ इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति-देवराया अहो रागेण । ततः स्वामी रतभूमि गतः, तस्या बहिः पेढालं नामोद्यानं, तन्त्र पोलासं चैत्वं, तत्राष्टमेन भनेकरात्रिकी प्रतिमा स्थितः, एक पुतलनिरुद्धष्टिरनिमेपनयना, तत्रापि येऽचित्ताः पुजलास्तेषु दृष्टिं निवेशपति, सचिनेभ्यो दृष्टिं निवर्तयति, यथासंभवं शेषान्यपि भाषितम्यानि, ईस्मारभारगत ईषदवनतकाथः । इतच कशाको देवराजः भगवन्तमवधिनाभोग्य सभायां सुधर्मायामास्थानीवरगतो हएः स्वामिने नमस्कृत्य (स्वामिने नमस्कार कृष्वा) भणति-अहो भगवान् त्रैलोक्यमभिभूय स्थितः, न शाक्यः केनचिद्देवेन वा दानवेन वा चालयितुम् । इस संगमको नाम सौधर्मकल्पवासी देवः शकसामानिको भवसिद्धिकः, स भणति-देवराजः अहो रागेण *चलेयं जे प्रा. दीप अनुक्रम mlanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | संगमदेवकृत् उपसर्गाणाम् वर्णनं ~434~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy