________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
आवश्यक
॥२१२॥
“आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [-1 मूलं [- / गाथा-], ],
निर्बुक्तिः [ ४९२]
आयं [ ११४...]]
तिलपुष्फजीवा उद्दाइत्ता एगाए तिलसँगलियाए बच्चायाहिंति' ततो गोसालेण असद्दहंतेण ओसरिऊण सडुगो उप्पाडिओ एगते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवड, वासं वासितं, आसत्थो, बहुलिआ य गावी आगया, ताए खुरेण निक्खित्तो पइडिओ, पुप्फा य पञ्चाजाया-
• मगहा गोब्बरगामो गोसंखी वेसियाण पाणामा । कुम्भग्गामायावण गोसाले गोवण पट्टे ।। ४९३ ॥ ताहे कुम्मगामं संपत्ता, तस्स वाहिं वेसायणो वालतवस्ती आयावेतिं, तरस का उप्पत्ती ?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भज्जा अवियावरी । इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया । एकाऽचिरपसूइया पतिंमि मारिते चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेण गोसंखिणा गोरुवाणं गुएण दिडो गहिओ य अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं जहा मम महिला गूढगभा आसी, तत्थ य उगलेयं मारेत्ता
३ तिलपुष्पजीवा उपत्य एकस्यां तिलशिम्यायां प्रत्यायास्यन्ति ततो गोशाळेनाश्रदधताऽपसृत्य समूल उत्पादित एकान्ते पतितः, वयासनिहितेष्यन्तरेखमा भगवान् मृषावादी भूः, वर्षा वर्षिता, आश्वस्ता, बहुलिका च गौरांगता, तस्याः सुरेण निक्षिप्तः प्रतिष्ठितः, पुष्पाणि च प्रत्याजातानि । (मगधी गोवरामः गोशी वैशिकानां प्राणामिकी कुसंग्राम आतापना गोशाल: गोवनं प्रद्विष्टः ॥ ४९२ ॥ ) तदा कर्मप्रामं संमाप्ती, तस्माद्वहिः वैश्यावनो बालतपस्वी भातपति, तस्व कोरपत्तिः ?, चम्पाया नगर्यो राजगृहस्य चान्तराले गोवरग्रामः, रात्र गोशट्टी नाम कौटुम्बिकः, यस्तेषामधिपतिराभीराणां तस्य वन्धुमतिनाम भार्याऽप्रस विनी । इतश्च तस्थादूरखामन्ते ग्रामऔरिहंतः तं इत्वा बन्दीग्राहं च कृत्वा प्रधाविताः । एकाऽचिरप्रसूता पत्यौ मारिते दारकेण सभं गृहीता सा तं दारकं याजिता, स दारकस्तेन गोशङ्खिना गोरूपेभ्यो गतेन दृष्टो गृहीतश्रात्मीयाये महेलावे दत्तः, तत्र प्रकाशितं यथा मम महेला गूढगर्भाऽऽसीत्, तत्र च उगलकं मारयित्वा
Education intol
For Fans Use Only
हारिभद्रीयवृत्तिः विभागः १
~ 427 ~
॥२१२॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः