SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४९३], भाष्यं [११४...] (४०) प्रत सूत्राक 358 लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सर्व जं तस्स इतिकत्तवं तं कीरइ, सोऽविताव संवहुइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया । सो य गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चंपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजर्ण जहिच्छि अभिरमंतं, तस्सवि इच्छा जाया-अहमवि ताव रमामि, सो तत्थ गतो वेसावाडयं, तत्थ सा चेव माया अभिरुइया, मोल्लं देइ विआले. हायविलित्तो बच्चइ । तत्थ वच्चंतस्स अंतरा पादो अमेझेण लित्तो, सोन याणइ केणावि लित्तो। एत्वंतरा तस्स कुलदेवया मा अकिबमायरउ बोहेमित्ति तत्थ गोठ्ठए गाविं सवच्छियं विउविऊण ठिया, ताहे सो तं पायं| तस्स उवरि फुसति, ताहे सो वच्छओ भणइ-किं अम्मो! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ, ताहे सा गावी माणुसियाए वायाए भणइ-'किं तुमं पुत्ता! अद्धिति करेसि, एसो अज मायाए समं संवासं गच्छइ, ते एस परिसं अकिच्चं रुधिरगन्ध कृत्वा प्रसूतिनेपल्या स्थिता, सर्व पत्तस्येतिकर्तव्यं तस्करोति, सोऽपि तावत् संवर्धते, साऽपि तस्य माता चम्पायां विक्रीता, वेश्यास्थविरया गृहीतैषा मम दुहितेति, तदा यो गणिकानामुपचारतं शिक्षिता, सा तत्र निर्गतनामा गणिका जाता । स च गोशालिनः पुनस्तरुणो जातो, घृतशकटेन | चम्पां गतः सक्यस्यः, स तत्र प्रेक्षते नागरजनं याठिकमभिरममाणं, तखापीच्छा जाता-अहमपि ताप रमे, स तत्र गतो वेषापाठ के, सन्न संच माताभिः | रुचिता, मूल्यं ददाति विकाले वातविलिप्तो ब्रजति । तत्र व्रजतः अन्तरा पादोऽमध्येन लिप्तः, स न जानाति केनापि लिप्तः । भवान्तरे तस्य कुलदेवता मा। | अकृत्यमाचारीत् बोधयामीति तन गोहे गां सवत्सां विकुऱ्या स्थिता, तदा स तं पादं तस्योपरि स्पृशति, तदा स वसो भणति-किमम्ब ! एप ममोपरि अमे| भयलिप्त पाद स्पृशति, तदा सा गार्मानुष्या काचा भणति-किं त्वं पुत्राति करोपि!, एषोऽध मात्रा सम संवासं गच्छति, तदेव इरशमकत्वं दीप अनुक्रम Tangtionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 428~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy