SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक प्रत ॥१९॥ सूत्राक A% |बहुत्वं वक्तव्यमिति समुदायार्थः । इदानी प्रागुपन्यस्तैगाथाद्वयेनाभिनिवोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, हारिभद्रीकथम् ?, अन्विष्यते 'आभिनिबोधिकज्ञानं किमस्ति नास्तीति,' अस्ति, यद्यस्ति क तत् , तेत्र 'गताविति' गतिमङ्गीकृत्या-1 यदृत्तिः लोच्यते, सा गतिश्चतुर्विधा-नारकतिर्यङ्नरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनियोधिकज्ञानस्य पूर्वप्रति-14विभागः१, पन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितैकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तत्प्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति । तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पश्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया | इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः २ । तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे तु भाज्याः, शेषकायेषु च पृथिव्यादिषु| उभयाभाव इति । तथा 'योग इति' त्रिषु योगेषु समुदितेथू पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति । तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे SAR % 15% दीप अनुक्रम 6425* ॥ १९॥ ज्ञानादावतिदेशसुगमवाय तिसूणां सहोपन्यासः, यहा 'आभिणियोहियनाणं मग्गिजइ एसु ठाणेसु' तिवचनात् तिसूणां गाधानामेकवाफ्यतेति सहो- पन्यासः. २ द्वारगाथयोः बारेषु विधाती. ३ छस्थमरूपकापेक्षया चेदं, सर्वज्ञानां तु निश्चिते एवं प्रतिपद्यमानतेतरे. ४ विवक्षितलायुपयोगस्थित्यपेक्षया, न। त्वपूर्वांवात्यपेक्षया. ५ स्थित्यपेक्षया. सम्धिपर्याप्तानां, करणापर्याप्तावस्थायाँ भवान्तरासादितसासादनसम्यक्त्वसमावसंभवात, सहचरितेषु, प्रत्येकरवाने वक्ष्यमाणत्वात् विकले सासादनाभ्युपगमेऽपि एकेन्द्रियेवनभ्युपगमात्तख. * नेदं ५-६. REarana NEntiaram.org ~ 41~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy