SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा ], निर्युक्तिः [१५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः भासँग परिक्त पर्जतं सुमे" सण्णी" य होइ भवं चरिमें "आभिणिबोहिअनाणं, मग्गिजइ एस ठाणेसु ॥ १६५ ॥ व्याख्या -- सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिर्द्वारैराभिनियोधिकस्य कर्त्तव्येति, अथवा सद्विषयं पदं सत्पदं शेषं पूर्ववत्, आह-किमसत्र्पदस्यापि प्ररूपणा क्रियते १ येनेदमुच्यते 'सत्पदप्ररूपणेति' क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सैन्ति च तानि पदानि च सत्पदानि गत्यादीनि तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवेति - एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्रं' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह— क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः १, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्वाह्यतोऽपि भवति, अयं विशेष इति चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादिकालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः, मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्त्तन्त इति, तथा भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यं, आह-भागद्वारादेवायमर्थोऽवगतः, ततश्चालम नेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प पूर्व हि पदस्य सत्यं अत्र तु वाप्यखेति न संभवव्यभिचाराभावेन विशेषणानर्थक्यं २ असदर्शविषयस्य. ३ वाच्यविचारणाप्रक्रमाद. ४ मतेर्गुणत्या जीवाभावाच ५ जीवध्यमाणस्याप्रासङ्गिकत्वापतेः ६ अभेदोपचारातद्वान् अपिनाऽवगा दक्षेत्रसमुषायः. ८ आदिना प्रतिपत्तिकालः सुषमादिः, ९ आदिना प्रतिपद्यमानतायाः, प्राह्मनाशोचरोत्पादान्तराचं प्रतिपश्यन्तराकं तचान्तर्मुदि वक्ष्यमाणं उभयोः प्रतिपाद्यमानयोर्द्वितीयं विरहकालोऽत्र समयादिः *त्यादिः कालः १. Education Internation For Parts Only ~40~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy