SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम - आवश्यक ॥ २०६॥ Educat “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) निर्मुक्तिः (४८१), अध्ययन [ - ], मूलं [- /गाथा ), भाष्यं [१९४...]] भणति- -अज एत्थ चरियां, सिद्धत्थो भाइ-अज अम्हे अच्छामो, सोऽवि तत्थ णिउडुकुंडियाए पलोएड-किं देसकालो नवत्ति, तत्थ य चोरभयं, ताहे ते जाणंति-एस पुणो पुणो पलोएइ, मण्णे-एस चारिओ होज्जत्ति, ताहे सो घेतूण निस हम्मइ, सामी पच्छण्णे अच्छा, ताहे गोसालो भणति मम धम्मायरियस्स जइ तवो अत्थि तो एस मंडवो डज्झउ, डड्डो । ततो सामी कळंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पञ्च्चतिआ दो भायरो मेहो कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धाइओ, इमे य पुढे अग्गे पेच्छइ, ते भति-के तुम्भे ?, सामी तुसिणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेण | ते बंधिऊण महलस्स भाउअस्स पेसिआ, तेण जं भगवं दिठ्ठो तं उट्ठित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिपुषो लाडेसु य उवसग्गा घोरा पुण्णाकलसा य दो तेणा । बाहया सक्केणं भद्दिअ वासासु चउमासं ॥ ४८२ ॥ ततो सामी चिंतेइ - बहुं कम्मं निज्जरेय, लाढाविसयं वच्चामि ते अणारिया, तत्थ निज्जरेमि, तस्थ भगवं १ भणति अथात्र चरितव्यं, सिद्धाय भणति-अय वयं तिष्ठामः सोऽपि तत्र निकृत्युत्कटतया प्रलोकपति किं देशकालो न वेति तत्र च चोरभयं तदा ते नामन्ति एष पुनः पुनः प्रलोकयति मन्ये एष चौरो भवेत् इति तदा स गृहीत्वाऽत्यन्तं हन्यते, स्वामी प्रच्छन्ने तिष्ठति तदा गोशालो भणति मम धर्माचार्य यदि तपोऽस्ति तदेष मण्डपो दातां, दग्धः। ततः खामी कलम्बुका नाम संनिवेशः तत्र गतः, तत्र प्रत्यन्तिको द्वौ भ्रातरौ भेघः कालहस्ती च स कालहली चारैः सममुद्धाषितः, इमौ चाग्रतः पूर्व प्रेक्षते, ते भणन्ति को युवां ?, स्वामी तूष्णीकस्तिष्ठति, तौ तत्र इम्येते, न च कथयतः तेन ती बध्वा महते भ्रात्रे प्रेषिती तेन च यद् भगवान् दृष्टः सदुस्थाय पूजितः क्षमित तेन कुण्डप्रामे स्वामी दृष्टपूर्वः (लादेषु च उपसर्गाः घोराः पूर्णकलश हौ स्तेनी बजती शक्रेण भट्टिका वर्षायां चतुमांसी ॥ ४८२ ॥ ) ततः स्वामी चिन्तयति बहु कर्म निर्जरथितव्यं, छाडाविषयं व्रजामि तेनार्याः, तत्र निर्जरयामि तत्र भगवान् For Parts Only हारिभद्रीयवृत्तिः विभागः १ ~ 415 ~ ॥ २०६ ॥ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy