SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [-1 मूलं [- / गाथा-], ], निर्बुक्तिः [ ४८० ] भष्यं [ ११४...]] ये फोडिज्जंति, अध्पेगइयाणं खुखुणगा भजंति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिवृंति, पच्छा भणति देवज्जगस्स एसो दासो नूणं न ठाति ठाणे, अण्णे वारेंति-अलाहि, देवजयस्स खमियां । पच्छा सो भगति अहं हम्मामि, तुम्भे न वारेह, सिद्धत्थो भणति-न ठासि तुमं एकलो अवस्स पिट्टिज्जसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थवि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमकडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहति, तेहिंगंतूण घेचिओ, मुणिओत्तिकाउं मुको, मुणिओ-पिसाओ, भणति य-किं एएण हरणं ?, एवं से सामिं हणामो जो एवं न वारेइ, ततो सा बलदेवपडिमा हलं बाहुणाऽद्दिक्खिविऊर्ण उडिआ, ततो ताणिय पायपडियाणि सामिं खातिचोरा मंडव भोजं गोसालो वहण तेय झामणया । मेहो य कालहत्थी कलंबुयाए उ उवसग्गा ॥ ४८१ ॥ ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोहिअभत्तं रज्झइ पञ्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो १ च स्फुटति, घुर्पुरका (गुरुका) अध्येककानां भज्यन्ते, पश्चात् तेषां मातापितरौ आगत्य तं पितः पश्चात् मणतः देवार्थस्य पुष दासो नूनं न तिष्ठति स्थाने, अन्ये वारयन्ति अलं, देवार्थख क्षमितम्यं पश्चात् भगति अहं इम्वे यूयं न वारयत, सिद्धार्थो भगति न तिष्ठसि त्वमेकाकी अवश्यं पिट्टिष्य से, ततः स्वामी आवर्ता नाम ग्रामस्तत्र गतः तत्रापि स्वामी प्रतिमां स्थितः बलदेवगृहे, तत्र मुखमर्कटिकाभिर्मापयति, पियतेऽपि ततस्तानि चेटरूपाणि रुदन्ति अम्बापित्रोः कथयन्ति ताभ्यां गत्वा पिहितः, मुगित इतिकृत्वा मुक्तः, मुणितः पिशाचः, भणतश्च-किमेतेन इतेन ? पुनमस्य स्वामिनं हन्यः य एनं न वारयति, ततः सा बलदेवप्रतिमा हलं बाहुनाऽभिक्षिप्योत्थिता, ततः ते पादपतिताः स्वामिनं क्षमयन्ति (चोराकः मण्डपः भोज्यं गोशालो हननं तेजः दाहः । मेघश्व कालहस्ती कलम्बुकायां तूपसर्गाः ॥ ४८१ ) ततः स्वामी चोराकं नाम सनिवेशं गतः, तत्र गोष्ठिकभक्तं राज्यले पच्यते च तत्र च भगवान् प्रतिमां स्थितः, गोशालो Education intol For Party www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 414 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy